Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 2.34

vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam || YS_2.34 ||

tatra hiṃsā tāvat --- kṛtā kāritānumoditeti tridhā. ekaikā punastridhā lobhena māṃsacarmārthena krodhenāpakṛtamaneneti mohena dharmo me bhaviṣyatīti. lobhakrodhamohāḥ punastrividhā mṛdumadhyādhimātrā iti. evaṃ saptaviṃśatirbhedā bhavanti hiṃsāyāḥ. mṛdumadhyādhimātrāḥ punastridhā --- mṛdumṛdurmadhyamṛdustīvramṛduriti. tathā mṛdumadhyo madhyamadhyastīvramadhya iti. tathā mṛdutīvro madhyatīvro'dhimātratīvra iti. evamekāśītibhedā hiṃsā bhavati. punarniyamavikalpasamuccayabhedādasaṃkhyeyā, prāṇabhṛdbhedasyāparisaṃkhyeyatvāditi. evamanṛtādiṣvapi yojyam. te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam. duḥkhamajñānaṃ cānantaṃ phalaṃ yeṣāmiti pratipakṣabhāvanam. tathā ca hiṃsakastāvatprathamaṃ vadhyasya vīryamākṣipati. tataśca śastrādinipātena duḥkhayati. tato jīvitādapi mocayati. tato vīryākṣepādasya cetanācetanamupakaraṇaṃ kṣīṇavīryaṃ bhavati. duḥkhotpādānnarakatiryakpretādiṣu duḥkhamanubhavati, jīvitavyaparopaṇātpratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇamicchannapi duḥkhavipākasya niyatavipākavedanīyatvātkathaṃcidevocchvasiti. yadi ca kathaṃcitpuṇyāvāpagatā hiṃsā bhavettatra sukhaprāptau bhavedalpāyuriti. evamanṛtādiṣvapi yojyaṃ yathāsaṃbhavam. evaṃ vitarkāṇāṃ cāmumevānugataṃ vipākamaniṣṭaṃ bhāvayanna vitarkeṣu manaḥ praṇidadhīta. 2.34

[English text for commentary available]

Like what you read? Consider supporting this website: