Yoga-sutra with Bhasya [sanskrit]
9,932 words
The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).
Sūtra 1.29
kiṃ cāsya bhavati --- tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśca || YS_1.29 ||
ye tāvadantarāyā vyādhiprabhṛtayaste tāvadīśvarapraṇidhānānna bhavanti. svarūpadarśanamapyasya bhavati. yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo'nupasargastathāyamapi buddheḥ pratisaṃvedī yaḥ puruṣastamadhigacchati. 1.29