Yoga-sutra with Bhasya [sanskrit]
9,932 words
The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).
Sūtra 1.8
viparyayo mithyājñānamatadrūpapratiṣṭham || YS_1.8 ||
sa kasmānna pramāṇam. yataḥ pramāṇena bādhyate. bhūtārthaviṣayatvātpramāṇasya. tatra pramāṇena bādhanamapramāṇasya dṛṣṭam. tadyathā dvicandradarśanaṃ sadviṣayeṇaikacandradarśanena bādhyata iti. seyaṃ pañcaparvā bhavatyavidyā. avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti. eta eva svasaṃjñābhistamo moho mahāmohastāmisro'ndhatāmisra iti. ete cittamalaprasaṅgenābhidhāsyante. 1.8