Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

ekādaśo'dhyāyaḥ |
kāśyapaḥ |
homaṃ kṛtveti bhagavān bhavatā vihitaṃ mama |
tatprakāro na saṃdiṣṭaḥ saṃkṣepeṇāpi taṃ vada || 1 ||
[Analyze grammar]

viśvāmitraḥ |
prakāramagrikāryasya śṛṇuṣvāvahito mune |
dīkṣāvidhau prokṣaṇe ca pratiṣṭhotsavayorapi || 2 ||
[Analyze grammar]

prāyaścitteṣu sarveṣu snapaneṣu viśeṣataḥ |
evamādiṣu cānyeṣu sarveṣvapi ca karmasu || 3 ||
[Analyze grammar]

sāmānyena vadānyadya havanaṃ śṛṇu suvrata |
pacanālayamāsadya prakṣālya caraṇāvubhau || 4 ||
[Analyze grammar]

ācāntastasya yāgyāṃśe kuṇḍaṃ kuryāt salakṣaṇam |
ekahastasamāyāmaṃ caturaśraṃ trimekhalam || 5 ||
[Analyze grammar]

oṣṭhanābhisamāyuktaṃ vistārasaṭṛśāvaṭam |
mūrdhā tu pūrvadigbhāge tvīśānāgneyakoṇagau || 6 ||
[Analyze grammar]

bāhu naiṛrtavāyavyakoṇagaṃ padayoryugam |
jaṭharaṃ kuṇḍamadhyaṃ syādyoniryonirvidhīyate || 7 ||
[Analyze grammar]

kuṇḍapaścimadiksaṃsthamadhyāsyāsanamuttamam |
sottarīyaḥ sordhvapuṇṅ prāṅmukho homamācaret || 8 ||
[Analyze grammar]

kuṇḍaṃ saṃmārjya cālipya gomayena sahāmbhasā |
kuśaiḥ saṃmārjya taireva prokṣayenmūlavidyayā || 9 ||
[Analyze grammar]

kevale sthaṇḍile vāpi havanaṃ vidhivaccaret |
ātmāno dakṣiṇe pārśve vinyaset puṣpabhājanam || 10 ||
[Analyze grammar]

homadravyāṇi cānyāni vāmapārśve nidhāpayet |
sakuśāḥ samidhaḥ sthālīṃ caroḥ pātraṃ ghṛtasya ca || 11 || .11 ||
[Analyze grammar]

strukastruvau parirdhīstoyamakṣatāni ca mekṣaṇam |
vyajanāni ca darvīṃ ca śuṣkakāṣṭhasamuccayam || 12 ||
[Analyze grammar]

agrerviharaṇaṃ caiva gandhadravyaṃ sacūrṇakam |
nyasya dvandvāni caitāni prayuñjayāt sati saṃbhave || 13 ||
[Analyze grammar]

likhet prāgāyatāstistro rekhāḥ kuṇḍasya madhyame |
udīcyaśca tathā tistro likhitvā mūlavidyayā || 14 ||
[Analyze grammar]

darbhādvayaṃ tadvisṛjya pārṇi prakṣālya cāmbhasā |
mathitaṃ laukikaṃ vāpi pāvakaṃ tatra nikṣipet || 15 ||
[Analyze grammar]

praṇavena vidhṛtyāgriṃ samūhma ca paristaret |
tribhistribhirdarbhakhaṇḍaiḥ prāgudahmūrdhabhistataḥ || 16 ||
[Analyze grammar]

dravyāgrimadhye vinyatya praṇītāmadvakṣatārcitām |
apāṃ pūrṇāṃ tataḥ kūrcaṃ darbhābhyo prapighāya ca || 17 ||
[Analyze grammar]

prādeśamātranirmeyaṃ chedanaṃ tasya ca tribhiḥ |
darbhaiḥ pavitraistaireva praṇītāñjalimarpayet || 18 ||
[Analyze grammar]

prokṣaṇīmātmanaścāgre sakūrcāṃ tāṃ ca nikṣipet |
kūrcaṃ tat karayordhṛtvā sāṅguṣṭhānāmikāgrataḥ || 19 ||
[Analyze grammar]

tristrapūya ca kūrcena punarāghārasaṃyutam |
homadravyāṇi sarvāṇi prokṣayet tajjalena ca || 20 ||
[Analyze grammar]

spṛśecca tāni dravyāṇi svasvanāmrābhidhāya ca |
pradakṣiṇaṃ strāvayecca prokṣaṇīvāri sarvataḥ || 21 ||
[Analyze grammar]

praṇītāmambhasāpūrya devaṃ tatra sabhājayet |
agrerdakṣiṇadigbhāge darbhairāstīrya cāsanam || 22 ||
[Analyze grammar]

kūrce brahmāṇabhāvāhma tadagre vinivedye ca |
iṣṭvā gandhādibhirdravyairviṣṇugāyatriyā punaḥ || 23 ||
[Analyze grammar]

taṇḍulānāḍhakamitān sthālyāṃ nikṣipya śodhya ca |
agrāvadhiśritya ca tāṃ pācayeccarumañjasā || 24 ||
[Analyze grammar]

gālitaṃ drāvitaṃ tvājyamājyasthālyāṃ nirupya ca |
mūlamantreṇa darbhāgrayugaṃ vinyasya tatra ca || 25 ||
[Analyze grammar]

uttareṇāgrimaṅgāreṣvāropyātha savahinā |
darbheṇa kṛtvā paryagriṃ trīn vārānavatārya ca || 26 ||
[Analyze grammar]

darbhamagrau vinikṣipya ghṛtaṃ svapurato nyaset |
trirutpūyātha kūrcaṃ tamadibhaḥ spṛṣṭvā ca pāvake || 27 ||
[Analyze grammar]

praharedamṛtīkuryādājyaṃ surabhimudrayā |
sabhājayedindramukhyān dikpālān kramaśastataḥ || 28 ||
[Analyze grammar]

strukstruvāvuṣṇapayasā saṃkṣālya kuśakūrcakam |
tena tau strukstruvau mūle madhye mūrdhri ca saṃmṛjet || 29 ||
[Analyze grammar]

kūrcasya mūlamadhyāgraiḥ krameṇa munipuṃgava |
amrau niṣṭapya codīcyāmātmanastau nidhāya ca || 30 ||
[Analyze grammar]

ghṛtaṃ struveṇa cādāya secayeddhomavastuṣu |
saṃsicya sarumājyena pātre cāpyavaropya tam || 31 ||
[Analyze grammar]

pāyasannaṃ guḍānnaṃ ca maudgraṃ kevalameva ca |
caruṃ caturvidhaṃ kuryāt culyāṃ vāpi paceccarum || 32 ||
[Analyze grammar]

bimbe nivedyate yadyat tatsarvaṃ juhuyādapi |
pratyagārabhya paridhīn udaksaṃsthān nidhāpeyat || 33 ||
[Analyze grammar]

pariṣicyātha paritaḥ śikhīśānadiśi nyaset |
samidhaṃ punāpyekāṃ praṇītopari vinyaset || 34 ||
[Analyze grammar]

nidhāya manasā dhyāyan sākṣāllakṣmīpatiṃ prabhum |
ājyāktānekasaṃsthāgrān juhuyāt sakṛdeva ca || 35 ||
[Analyze grammar]

kuśakūrcāstṛte vāme pāṇāvājyaṃ nidhāya ca |
prājāpatyamathaindraṃ cāpyādhārahutimācerat || 36 ||
[Analyze grammar]

ājyabhāgaṃ ca juhuyādāgneyyāṃ dakṣiṇārdhake |
saumyamuttarabhāge ca madhye vyāhṛtibhirhunet || 37 ||
[Analyze grammar]

homakāle smaredagniṃ saptahastaṃ dviśīrṣakam |
pādatrayeṇa saṃyuktaṃ jihvāsaptakasaṃyutam || 38 ||
[Analyze grammar]

varadaṃ śaktihastaṃ ca dadhānaṃ strukstruvāvapi |
abhītidaṃ carmadharaṃ vāme cājyadharaṃ kare || 39 ||
[Analyze grammar]

kālyākhyāyāṃ tu madhyamaṃ sthānamucyate |
kṛṣṇavarṇā ca sā jñeyā karālī raktatavarṇikā || 40 ||
[Analyze grammar]

tatasathānaṃ pūrvadigbhāge pītavarṇā manojavā |
sā dakṣiṇadiśi jñeyā lohitā vahnivarṇikā || 41 ||
[Analyze grammar]

sā syāt paścimadiksaṃsthā dhūmrā cānvarthanāmikā |
somadiksaṃsthitā sā syāt śvetavarṇā sphuliṅginī || 42 ||
[Analyze grammar]

vahnikoṇagatā sā syāt viśvarūpātha saptamī |
bimbīphalaruciḥ sā syādīśānanilayā ca sā || 43 ||
[Analyze grammar]

kālyāṃ śāntikahomaḥ syāt karālyāṃ vijayo bhavet |
manojavā puṣṭhikarī lohitāyāṃ caśīkṛtiḥ || 44 ||
[Analyze grammar]

dhūmrāyāṃ māraṇaṃ kuryāt sphuliṅginyāṃ samṛddhayaḥ |
viśvarūpāhvayāyāṃ syādaṇimādimahāphalam || 45 ||
[Analyze grammar]

tilānāghārasaṃmiśrān juhuyājjalaśāntaye |
dviṣaḍarṇena mantreṇa hunedaṣṭaśatāhutīḥ || 46 ||
[Analyze grammar]

pūrṇāhutyavasāne tu vaiṣṇavāgriṃ prakalpayet |
garbhādhānādi kartavyamagneḥ karma ca vaidikam || 47 ||
[Analyze grammar]

kuṇḍe lakṣmīmṛtusnātāṃ sarvābharaṇabhūṣitām |
devaṃ nārāyaṇamapi dhyātvā sarvāṅgasundaram || 48 ||
[Analyze grammar]

prathamena tu bījena garbhādhānaṃ vidhāya ca |
dvitīyena tu bījena kuryāt puṃsavanaṃ tataḥ || 49 ||
[Analyze grammar]

sīmantonnayanaṃ kuryāt tṛtīyenaiva sādhakaḥ |
jātakarma caturthena nāmakarma pareṇa tu || 50 ||
[Analyze grammar]

ṣaṣṭhenānnāśanaṃ caulaṃ saptamenopanāyanam |
aṣṭamena vidhātavyamaṣṭākṣaramanorayam || 51 ||
[Analyze grammar]

vidhiḥ kramādvidhātavyo dviṣaḍarṇavidhiṃ śṛṇu |
caturbhirnavamādyaistu bījeḥ kuryādyathāvidhi || 52 ||
[Analyze grammar]

prājāpatyaṃ ca saumyaṃ ca tathāgneyamanantaram |
vaiśvadevakrame tāni catvāri ca yathākramam || 53 ||
[Analyze grammar]

bṛtibījaṃ ca tuhuyād dvādaśākṣaravidyayā |
sāṅgena sakalenātha mantreṇāṣṭottaraṃ śatam || 54 ||
[Analyze grammar]

hutvā gandhādibhirdravyaiḥ sakalairagrimarcayet |
tanmadhye devadevasya yogapīṭhaṃ prakalpayet || 55 ||
[Analyze grammar]

sakṛtsakṛcca tanmantrairgavyenājyena vai hunet |
tanmadhye hṛdayāmbhojādavatārya śriyaḥ patim || 56 ||
[Analyze grammar]

mantranyāsādi sakalaṃ yathāvidhi vidhāya ca |
ardhyādīnāṃ ṣoḍaśānāṃ bhogānāṃ ṣoḍaśāhutīḥ || 57 ||
[Analyze grammar]

krameṇa parivārāṇāmevaṃ hutvā sakṛt sakṛt |
evaṃ kuryādabhagavataḥ saptārciṣi sabhājanam || 58 ||
[Analyze grammar]

anantaraṃ ca bimbādāvārādhanavidhiryadi |
vakṣyamāṇena juhuyāt pālāśaiḥ samidhādikaiḥ || 59 ||
[Analyze grammar]

samidhastālamānāḥ syuḥ kaniṣṭhānahanā api |
sthūlodvegakarī hnasvā vṛṣṭyabhāvāya vai samit || 60 ||
[Analyze grammar]

ativṛṣṭikārī dīrghā carmahīnārthanāśakṛt |
bhinnā kulakṣayakarī kṣatā bhāryāvināśanī || 61 ||
[Analyze grammar]

kṣobhakṛcca saśākhā syāt purāṇā putranāśanī |
bandhunāśakarī cārdrā sajantuḥ sarvanāśakṛt || 62 ||
[Analyze grammar]

nirdoṣāśca dhṛtāktāśca hotavyāḥ samidho mune |
caruṃ saddhtṛsaṃmiśraṃ grāsamudrāpramāṇataḥ || 63 ||
[Analyze grammar]

ājyaṃ struveṇa juhuyāt kareṇa samidho hunet |
palaśaparṇena caruṃ kevalena kareṇa vā || 64 ||
[Analyze grammar]

akhaṇḍitāni puṣpāṇi phalānyapi huned dvija |
dhānyānāṃ ca tilānāṃ ca taṇḍulānāṃ ca kāśyapa || 65 ||
[Analyze grammar]

pramāṇamaṅgulyagraistu yāvat sūddhāramañjasā |
tāvatpramāṇaṃ juhuyād dhṛtenābhyajya mantravit || 66 ||
[Analyze grammar]

evaṃ yathoktavidhinā hutvātho deśikāttamaḥ |
pañjopaniṣadā kuryāt prāyaścittaṃ ghṛtena tu || 67 ||
[Analyze grammar]

sadarbhasamidhaṃ caiva strucamājyābhipūritam |
struveṇa pihitāṃ tāvannāsikāgrāntamuddharet || 68 ||
[Analyze grammar]

mūlūntreṇa juhuyāt pūrṇāhutiriyaṃ bhavet |
darbhān sarvān samādāya viniyuktān yathākramam || 69 ||
[Analyze grammar]

adyaprabhṛti sakalaṃdagdhavā niravaśeṣataḥ |
anuyājaṃ tathādhārasamidhau paridhīnapi || 70 ||
[Analyze grammar]

ūrdhvaṃ hutvā praṇītāṃ tu sthāpayedātmanaḥ punaḥ |
prokṣaṇījalamādāya praṇītāmavasicya ca || 71 ||
[Analyze grammar]

pūrvādi somaparyantaṃ jalaṃ saṃsecayet kṣitau |
paścimena tu nikṣipya tanuṃ saṃprokṣya cātmanaḥ || 72 ||
[Analyze grammar]

brahmaṇamapi codvāsya pariṣekaṃ vidhāya ca |
agrimadhyagataṃ devaṃ svahṛdabje samarpyaṃ ca || 73 ||
[Analyze grammar]

struvaṃ jalena saṃpūrya bahiḥ kuṇḍātprakṣiṇam |
secayitvātha śeṣeṇa prokṣya cātmānameva ca || 74 ||
[Analyze grammar]

bhasmanā tilakaṃ kṛtvā gṛhītārdhyaḥ praviśya ca |
dhāmri devasya pādabje havanaṃ tat samarpya ca || 75 ||
[Analyze grammar]

yathāśakti mayā deva yadagraukaraṇaṃ tava |
ārādhanaṃ tadyathāvadgrṛhāṇa parameśvara || 76 ||
[Analyze grammar]

iti vijñāpya deveśaṃ daṇḍavat taṃ praṇamya ca |
kṛtakṛtyo bhaveduktamagrikāryaṃ mayā tava || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 11

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: