Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

dvādaśo'dhyāyaḥ |
viśvāmitraḥ |
nityotsavavirdhi brahman pravakṣyāmi śṛṇuṣva tam |
utsavaṃ trividhaṃ proktaṃ tantre'smin brahmaṇā purā || 1 ||
[Analyze grammar]

pātrasthe taṇḍule prātarāvāhma parameśvaram |
parikramed dvādaśabhiḥ śaktibhiḥ sahito mune || 2 ||
[Analyze grammar]

ahme madhyāhasamaye sāyaṃ kusumasaṃcaye |
athāvā triṣu kāleṣu balyarthaṃ cārayed dvija || 3 ||
[Analyze grammar]

balipradānasya kṛte sarveṣvāvaraṇeṣvapi |
dhruvādāvahma deveśaṃ balibimbe niveśya ca || 4 ||
[Analyze grammar]

arcayedardhyapūrvābhiḥ saparyābhirdvijottama |
tataḥ śuciṃ dvijavaraṃ śvetavastropadhāriṇam || 5 ||
[Analyze grammar]

sottarīyaṃ ca soṣṇīṣaṃ dhṛtadvādaśapuṇḍrakam |
vaiṣṇavaṃ sumukhaṃ dāntaṃ yuvānaṃ japatatparam || 6 ||
[Analyze grammar]

garutmantaṃ bhāvayitvātanmūrdhri viniveśayet |
śaṅkhakāhalanādāḍhyaṃ tūryaghoṣapuraḥsaram || 7 ||
[Analyze grammar]

anyena svarṇabhṛṅgāraṃ dhārayedvaṇṭayā saha |
aparo dhārayet pātraṃ balidravyeṇa saṃyutam || 8 ||
[Analyze grammar]

garbhagehadvārapāśvamārśvasādyātha udumbare |
dakṣiṇe vāstunāthastu dvibhujo raktapātradhṛk || 9 ||
[Analyze grammar]

śvetavastradharo haste dakṣiṇe surasaṃśrayaḥ |
gadodyatakaro vāstunātho dhyeyo dvijottama || 10 ||
[Analyze grammar]

kṣetranāthaṃ vaṇḍahastaṃ nīlanīmūtasaṃnibham |
samuṣṭikaṃ vāmahastaṃ dadhānaṃ vāmapārśvagam || 11 ||
[Analyze grammar]

vīkṣamāṇaṃ vibhorvaktraṃ dhyātvā dvau pūjayed dvija |
ūrdhvodumbaramadhyasthāṃ sarvābharaṇabhūṣitām || 12 ||
[Analyze grammar]

taptakārtasvaranibhāṃ vidrumapratimāgbarām |
pahmakumbhakarāṃ pahmasaṃsathāṃ dvāraśriyaṃ yajet || 13 ||
[Analyze grammar]

bāhme garbhagṛhadvāraśākhānūle tu dakṣiṇe |
baddhoṣṇīṣaṃ sordhvapuṇḍraṃ śuklāmbaradharaṃ dvija || 14 ||
[Analyze grammar]

hārakeyūrakaṭakakuṇḍalādivibhūṣitam |
taruṇādityavarṇābhaṃ caturbāhuṃ ca dakṣiṇe || 15 ||
[Analyze grammar]

bhuja dvaye cakradharamūrdhvahaste gadāmapi |
śroṇītaṭaniṣaṇṇāṃ ca viśrāntāgrāṃ bhukstale || 16 ||
[Analyze grammar]

jvalantaṃ dadhataṃ vāme śaṅkhamūrdhve'kṣasūtrakam |
adhaśca caṇḍaṃ dhyātvaivaṃ pūjayed dvijasatama || 17 ||
[Analyze grammar]

vyatyastabhujayugmaṃ ca pracaṇḍamapi pūjayet |
garuḍaṃ kāñcananibhaṃ kuṭikabhrūyugojjavalam || 18 ||
[Analyze grammar]

lambodaraṃ ca vṛttākṣaṃ sarvābharaṇabhūṣitam |
nīlāmbaraṃ pakṣayugmamaṇḍalena virājitam || 19 ||
[Analyze grammar]

kṛtāñjaliṃ devadevasumukhaṃ samyagarcayet |
athāgramaṇḍapadvāraśākhādvayasusaṃsthitau || 20 ||
[Analyze grammar]

pahmagarbhanibhau caṇḍapracaṇḍasaṭṛśau bhuje |
raktāmbarādisahitau pūjayed gaṇanāyakau || 21 ||
[Analyze grammar]

ubhau dhātṛvidhātārau prathamāvaraṇe tathā |
kumudaṃ pūrvadigbhāge nānāvasrādibhūṣitam || 22 ||
[Analyze grammar]

caturbhujaṃ dakṣiṇakaradvandve śvetaṃ ca cāmaram |
mudrāmabhayasaṃjñāṃ ca savye hārastrajaṃ tathā || 23 ||
[Analyze grammar]

tūṣṇīmānamasaṃjñāṃ ca dadhānaṃ ca sabhājayet |
kumudākṣaṃ vahnikoṇa vyatyastubhujayugmakam || 24 ||
[Analyze grammar]

dakṣiṇe puḍarīkaṃ ca kahnacābhaṃ garuḍadhvajam |
dadhānaṃ naiṛrte caiva vāmanaṃtadvadarcayet || 25 ||
[Analyze grammar]

paścime śaṅkukarṇaṃ ca pañcarāgaśarīrakam |
māyūrapiñchavyajanadhāriṇaṃ vāyukoṇagam || 26 ||
[Analyze grammar]

sarpanetraṃ ca vidhivadarcayed dvijapuṃgava |
some sumukhasaṃjñaṃ ca śyāmaṃ chatradharaṃ bhajet || 27 ||
[Analyze grammar]

supratiṣṭhaṃ tatheśāne dhyātvaivaṃ ca sabhājayet |
anuktaṃ śeṣameteṣāṃ kumudasyeva kāśyapa || 28 ||
[Analyze grammar]

ūrdhvapuṇḍreṇa sarve'pi lalāṭasthena śobhitāḥ |
tadbāhmadvārapārśvasthaṃ jayaṃ savijayeṃ yajet || 29 ||
[Analyze grammar]

caṇḍapracaṇsaṭṛśāvubhāvetau caturbhujau |
pītamālyāmbaradharaupītoṣṇīṣaśirī mune || 30 ||
[Analyze grammar]

paścādupendraṃ prāgbhāge vahnikoṇe ca sattama |
tejodharaṃ dakṣiṇe ca duratikramasaṃjñitam || 31 ||
[Analyze grammar]

naiṛrte paścime caiva mahākarmamahāhnadau |
agṛhmaṃ vāyukoṇeca vasuretasamuttare || 32 ||
[Analyze grammar]

vardhamānaṃ tatheśāne sākṣiṇaṃ gaganopari |
adhobhāge ca sarvasya ādhāranilyaṃ kramāt || 33 ||
[Analyze grammar]

etān sphaṭikavarṇābhān varābhayakarān yajet |
athavākṣastrajaṃ cakraṃ śaṅkhaṃ cagadayā saha || 34 ||
[Analyze grammar]

karaiścaturbhirdadhato makuṭādivibhūṣitān |
tatastṛtīyāvaraṇadvārapārśvasthitāvubhau || 35 ||
[Analyze grammar]

yajedabhadraṃ subhadraṃ ca yathā caṇḍapracaṇḍakau |
indraṃ yajeta tadanu śyāmarṇaṃ caturbhujam || 36 ||
[Analyze grammar]

sidvipasthaṃ kuliśaṃ bibhrataṃ tīkṣṇadhārakam |
ajārusaṃ raktavarṇaṃ hutāśaṃ śaktihastakam || 37 ||
[Analyze grammar]

yamaṃ mahiṣasaṃsthaṃ tu kṛṣṇaṃ daṇḍakaraṃ yajet |
pretāsanaṃ khaṅgadharaṃ niṛrtiṃ cāsitadyutim || 38 ||
[Analyze grammar]

varuṇaṃ makarārūḍhaṃ muktābhaṃ pāśadhāriṇam |
vāyuṃ hariṇamārūḍhaṃ kṛṣṇadhvajapadāṅkitam || 39 ||
[Analyze grammar]

śaśinaṃ śaśakārūḍhaṃ śvetaṃ śiśiraparvatam |
vṛṣārūḍhaṃ pravālābhaṃ śūlinaṃ tryambalaṃ yajet || 40 ||
[Analyze grammar]

kūrmārūḍhaṃ haladharamadhastānnāgarājakam |
brahmāṇaṃ haṃsasaṃsthaṃ ca caturvavaktraṃ smaran yajet || 41 ||
[Analyze grammar]

caturbhujāḥ sarva etesākṣamālāḥ paraṃ vibhum |
dhyāyanta iti saṃsmṛtya varābhayakarān yajet || 42 ||
[Analyze grammar]

amareśavirūpākṣau tathā gopurapārśvagau |
iṣṭvā caturthāvaraṇe cakrādyāyudhsaṃhatim || 43 ||
[Analyze grammar]

vajraṃ śaktiṃ ca daṇḍaṃca khaṅgaṃ pāśaṃ dhvajaṃ tathā |
śiśirāstraṃ triśūlaṃ ca krameṇaitāni pūjayet || 44 ||
[Analyze grammar]

mahāgopurapārśvasthau śūṅkhapahmanidhī ubhau |
śaṅkhapahmasamānābhau śuklamālyāmbarāvṛtau || 45 ||
[Analyze grammar]

nidhibhāṇḍasamārūḍhau hasvapāṇipadau yajet |
śaṅkhapahmadharāvetau nidhihastāvathāpi vā || 46 ||
[Analyze grammar]

iṣṭhvā bhagavato hetīraṣṭadikṣavadikṣvabhipūjayet |
śaṅkhaṃ samusalaṃ caiva cakraṃ nandakameva ca || 47 ||
[Analyze grammar]

gadāṃ śārṅgaṃ ca pahmaṃ ca vanamālāṃ kramādyajet |
devamāropya śibikāṃ balidānāya nāthayet || 48 ||
[Analyze grammar]

balipradānasamaye tattadrāgāṃśca gāyakaiḥ |
gāpayitvā nartakībhistattannṛttaṃ ca darśayet || 49 ||
[Analyze grammar]

śaṅkhakāhalabherībhistūryaṣoṣeṇa sarvataḥ |
badhirīkṛtya kakubho balidānavidhiṃ caret || 50 ||
[Analyze grammar]

dhvajaiśachatraiśca vividhaistālavṛntagaṇairapi |
cāmarairdhāryamāṇaiśca saṃchāditadigantaram || 51 ||
[Analyze grammar]

kanyakābhirvicitrābhirbhūṣitābhiśca sarvataḥ |
vasānābhiśca vāsāṃti paṭṭāṃśukamayānyapi || 52 ||
[Analyze grammar]

gandharvarājasaṃkāśairgāyakānāṃ gaṇairapi |
purataḥ pṭaṣṭhataścaiva sevyamāno dvijottamaiḥ || 53 ||
[Analyze grammar]

paṭhadibhaścaturo vedān saṃghaśaḥ sevitaḥ pṛthak |
sthāne sthāne tu tāmbūlaṃ bhakṣyāṇi vividhāni ca || 54 ||
[Analyze grammar]

phalākāni ca supakvāni sāpūpāni nivedya ca |
vedavidabhayo gāyakebhyo nartakībhayaḥ prasādyaca || 55 ||
[Analyze grammar]

evaṃ sarvatra saṃcārya gopapuradvāranirgame |
nivārya tūryaghoṣādi śaṅkhameva ninādayet || 56 ||
[Analyze grammar]

nirgatya ca mahāpīṭhasamīpe dhāmasaṃmukhaḥ |
vādyavādiviśeṣeṇa ghoṣayitvā samantataḥ || 57 ||
[Analyze grammar]

saṃkṣālya pīṭhamūrdhānaṃ śucinā gandhavāriṇā |
ārādhayitvā tatrāpi viṣṇupāriṣadeśvarān || 58 ||
[Analyze grammar]

kṣiptvā ca pīṭhaśirasi baliśeṣamaśeṣayet |
gāyakairgāpayitvā ca rāgān bahuvidhānapi || 59 ||
[Analyze grammar]

upanṛtya samantācca nartakībhiḥ pradakṣiṇam |
parītya vāratritayaṃ dhāmānta praviśet punaḥ || 60 ||
[Analyze grammar]

mukhamaṇḍapamāsādya śibikāmavaropya ca |
datvā ca pāduke devamāsane copaveśya tam || 61 ||
[Analyze grammar]

ardhyādibhiśca sakalairbhorgairārādhayet punaḥ |
upahārān bahuvidhān nivedyāvasarocitam || 62 ||
[Analyze grammar]

dhāmāntardevadevaṃ taṃ śākunaṃ sūktamuccaran |
praveśya ca yathāpūrvamāsena viniveṣya ca || 63 ||
[Analyze grammar]

ardhyādi saṃpradāyātha bahirdevasya saṃmukham |
geyaṃ nṛttaṃ bahuvidhaṃ darśayet pūjakottamaḥ || 64 ||
[Analyze grammar]

ativṛṣṭimahātaprabhṛtikṣobhaṃsaṃbhave |
nityotsavo na kartavyo balimātraṃ pradāyet || 65 ||
[Analyze grammar]

caṇḍapracaṇḍayorvāpi kevalaṃ nikṣipedbalim |
tayordvayorvā purato mūlamantrapurassaram || 66 ||
[Analyze grammar]

namo bhūtebhya ityukatvā sodakaṃ prakṣipedbalim |
balipradānakāle ca saṃjñabhiḥ svābhireva ca || 67 ||
[Analyze grammar]

caturthyantanamo'ntābhiḥ praṇavādyābhirutsṛjet |
svasvamudrāṃ pradarśyaiva nānyathā vihito vidhiḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 12

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: