Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

{{header || title = viśvāmitrasaṃhitā || author = || translator = || section = adhyāyaḥ 5 |
| previous = adhyāyaḥ 4 || net = adhyāyaḥ 6 || notes = |
}} |
viśvāmitrasaṃhitāyāḥ adhyāyāḥ ||
adhyāyaḥ 1 |
adhyāyaḥ 2 |
adhyāyaḥ 3 |
adhyāyaḥ 4 |
adhyāyaḥ 5 |
adhyāyaḥ 6 |
adhyāyaḥ 7 |
adhyāyaḥ 8 |
adhyāyaḥ 9 |
adhyāyaḥ 10 |
adhyāyaḥ 11 |
adhyāyaḥ 12 |
adhyāyaḥ 13 |
adhyāyaḥ 14 |
adhyāyaḥ 15 |
adhyāyaḥ 16 |
adhyāyaḥ 17 |
adhyāyaḥ 18 |
adhyāyaḥ 19 |
adhyāyaḥ 20 |
adhyāyaḥ 21 |
adhyāyaḥ 22 |
adhyāyaḥ 23 |
adhyāyaḥ 24 |
adhyāyaḥ 25 |
adhyāyaḥ 26 |
adhyāyaḥ 27 || |
<poem> |
saptamo'dhyāyaḥ |
viśvāmitraḥ |
śrūyatāṃ dvādaśārṇasya mantrarājasya saṃvidhiḥ |
yasya śravaṇamātreṇa mucyate sarvapātakaiḥ || 1 ||
[Analyze grammar]

abhyarcya mātṛkācakrāduddhared dvādaśākṣaram |
udgrīthamuddharet pūrvaṃ vidhreśaṃ viṣṇupūrvakam || 2 ||
[Analyze grammar]

mandaraṃ caudanayutaṃ subhadraṃ cāprameyakam |
gadadhvaṃsaṃ vipṇuśīrṣaṃ varuṇaṃ cādisaṃyutam || 3 ||
[Analyze grammar]

saṃprasāraṇasaṃyuktamekanetramataḥ param |
ādidevayutaṃ kumbhamanantarasudīrayet || 4 ||
[Analyze grammar]

saśrīdharaṃ pūrṇacandramatriṃ mādhavasaṃyutam |
madhusūdanasaṃyuktaṃ pīyūṣātmānamañcitam || 5 ||
[Analyze grammar]

aprameyayutaṃ śaṅkhamuddharenmunisattama |
eṃva dvādaśavarṇasya mantravaryasya suvrata || 6 ||
[Analyze grammar]

viṣṇurdaṇḍasamāyukto bījamasya prakīrtitaḥ |
kruddholkāya maholkāya vīrolkāya tathaiva ca || 7 ||
[Analyze grammar]

vyulkāya ca sahastrādi ulkāyeti ca pañcamaḥ |
tejolkāya ca ṣaṣṭhaḥ syādigrajāyāntimā ime || 8 ||
[Analyze grammar]

hṛdayādyaṅgamantrāḥ syuḥ ṣaḍete mantrasattmāḥ |
athavā dvādaśārṇasya sthāneṣu dvādaśakhapi || 9 ||
[Analyze grammar]

iyaṃ klṛptiḥ parasyaiva vāsudevasya kīrtitā |
vibhavādeḥ punabīṃjaṃ bhāskaraḥ sa guṇālayaḥ || 10 ||
[Analyze grammar]

ardhacandrasamāyuktaṃ punaraṅgaprakalpanam |
dvādaśātmānamuddhṛtya varuṇena samanvitam || 11 ||
[Analyze grammar]

ādidevaṃ pañcabinduṃ hṛṣīkeśaṃ ca godhanam |
aniruddhamanuṃ caurvaṃ ṣaḍimān daṇḍinaḥ paṭhet || 12 ||
[Analyze grammar]

ete krameṇa saṃyojyā natyantāścāṅgakalpane |
vyūhādau viṣṇurasya syāt bījadaṇḍena saṃyutam || 13 ||
[Analyze grammar]

kruddholkādīni vā bījaṃ varṇadvādaśakaṃ tu vā |
bījapakṣe dvādaśāṅgaḥ ṣaḍaṅgo'nyasya mantrarāṭ || 14 ||
[Analyze grammar]

triṣu pakṣeṣu brahmārṣirvāsudevaḥ svayaṃ smṛtaḥ |
chandaśca devīgāyatraṃ devatāpi svayaṃ bhavet || 15 ||
[Analyze grammar]

sito varṇaśca tattvaṃ syāt buddhiḥ kṣetraṃ paraṃ viyat |
bījapakṣe dvādaśāṅega bījāni dvādaśacchaviḥ || 16 ||
[Analyze grammar]

praṇavādyaṃ namo'ntaṃ ca bījānte nāmasaṃyutam |
nyasya paścājjapenmantraṃ pūrvavaddhyānasaṃyutam || 17 ||
[Analyze grammar]

karayorvyāpakaṃ nyasya daśavṅguliṣu kramāt |
vinyasya daśavarṇāṃśca śiṣṭaṃ taṃ mūdhriṃ vinyaset || 18 ||
[Analyze grammar]

deva pi pūrvavat jañca varṇān vinyasya deśikaḥ |
śirasaśca caturdikṣu pūrvādiṣu catuṣṭayam || 19 ||
[Analyze grammar]

vinyasya pūrvavaccheṣaṃ nyasedvarṇatrayaṃ dvija |
pūrvasmāttu viśeṣo'sya devaḥ sphaṭikasaṃnibhaḥ || 20 ||
[Analyze grammar]

śeṣāhibhoge vipūle sukhāsīno bhavet svayam |
ubhābhyāṃ pārśvasaṃsthābhyāṃ devībhyāṃ sahito vibhuḥ || 21 ||
[Analyze grammar]

japed dvādaśalakṣaṃ tu tadardhaṃ tarpaṇaṃ bhavet |
tadardhaṃ ca bhaveddhoma evaṃ sidhyati mantrarāṭ || 22 ||
[Analyze grammar]

dvādaśārṇasamo mantro vidyate na kadācana |
saṃkarṣaṇamanuṃ vakṣye śrṛṇu tvamavadhānataḥ || 23 ||
[Analyze grammar]

dvādaśārṇāt samuddhṛtya prathamaṃ saptavacarṇakam |
caturthyāntaṃ svanāmaiva paṭhedvinyasya vai dvija || 24 ||
[Analyze grammar]

pradyumrasyāniruddhasyāpyevameva vidhiḥ smṛtaḥ |
dviṣaṭkākṣaravat sarve ṛṣyādikamudīritam || 25 ||
[Analyze grammar]

agriprākāramantrasya vidhānaṃ śrṛṇu sarvataḥ |
vedīn pūrvamuddhṛtya vahniṃ gope nasaṃyutam || 26 ||
[Analyze grammar]

sārdhacandre samuddhṛtya bhadrapāṇiṃ samādhavam |
uddhṛtya dvādaśārṇo'yamāgriprākārasaṃjñitaḥ || 27 ||
[Analyze grammar]

sarvamantrasamārambhe kṛtordhvastāṃ satarjanīm |
mūrdhraḥ parisamuddhṛtya bhrāmayet triḥ pradakṣiṇam || 28 ||
[Analyze grammar]

gāyatryā viṣṇupūrvāyā varṇoddhārakramaṃ śrṛṇu |
udagrīthaṃ pūrvamuddhṛtya mantrasyāṣṭākṣarasya tu || 29 ||
[Analyze grammar]

ādyaḥ paraṃ pañcavarṇāstataḥ kumbhaṃ saviṣṇukam |
vairājaṃ mandarayutaṃ sāprameyamudīrayet || 30 ||
[Analyze grammar]

saṃprasāraṇasaṃyuktaṃ dīptimantaṃ samuddharet |
dvādaśākṣaramantrasya pañca parṇānudāharet || 31 ||
[Analyze grammar]

dhīmahīti padaṃ coktvā vijayaṃ viṣṇusaṃyutam |
bhadrapāṇiyutaṃ paścād vīrasenayutaṃ paṭhet || 32 ||
[Analyze grammar]

kalaśaṃ bandhusahitaṃ śāntaṃ mumukhasaṃyutam |
saśrīdharaṃ sargayutaṃ piṭhītvā tadanantaram || 33 ||
[Analyze grammar]

pavitramagriviṣṇubhyāmuddhṛtya pretanāyakam |
vāsudevasamākrāntamatriṃ prathamasaṃyutam || 34 ||
[Analyze grammar]

caturgatisāti deśa muktvā vairājamuddharet |
kevalaṃ viṣṇugāyatrīmanūrevaṃ samuddhṛtaḥ || 35 ||
[Analyze grammar]

ṛṣirbrahmāsya gāyatraṃ chando viṣṇuśca devatā |
krūddholkādīni cāsya syuḥ ṣaḍaṅgāni mahāmate || 36 ||
[Analyze grammar]

śirolalāṭanayanadvayaśravaṇayugmake |
mukhe kaṇṭhe ca hṛdaye bāhumūlyuge'pi ca || 37 ||
[Analyze grammar]

kūrparadvitaye caiva maṇibandhayute'pi ca |
karayorudare guhme corujaṅghāpadadvaye || 38 ||
[Analyze grammar]

B vinyaset kramaśo varṇān varṇavarṇānataḥ śṛṇu |
hemābharaktadhūmābhasitāsitasupāalāḥ || 39 ||
[Analyze grammar]

śvetapītāruṇaśyāmasitaraktanibhāḥ kramāt |
sphaṭikasvarṇadurvarṇaśaśiraśmisamaṃ tataḥ || 40 ||
[Analyze grammar]

pahmakiñcalkasaṃkāśaṃ vidrūmasvarṇavarṇakam |
nakṣatrābhaṃ tathā raktaṃ tārāvarṇaṃ tathāruṇam || 41 ||
[Analyze grammar]

ravibimbābhamityete varṇāḥ proktā mahāmate |
devaḥ pūrvoktavaddhyeyo viśeṣo garuḍasthitaḥ || 42 ||
[Analyze grammar]

itthaṃ dhyātvā japet prātaḥ madhyāhne sphaṭikapriyam |
sāyaṃ ca prātarevaṃ tu navāmbudanibhaṃ smaret || 43 ||
[Analyze grammar]

caturviśatilakṣaṃ syāt japastarpaṇahomayoḥ |
pramāṇamadhyarṣamiti proktā mantreśvarā ime || 44 ||
[Analyze grammar]

catvāraḥ sādhake ṣveṣu sākṣādviṣṇurbhavet svayam |
śrīkarāṣṭākṣaramanoruddhāraṃ kathayāmyaham || 45 ||
[Analyze grammar]

uttare śrīdharaṃ pūrvaṃ māyābījadvayaṃ bhavet |
ugrātmā kaustubhayuto viṣṇuśīrṣīstato bhavet || 46 ||
[Analyze grammar]

śrīkareti trayo varṇāḥ paṭhitasya tato'pyanu |
uccaredayugaṃ paścādaṣṭārṇo'yaṃ manūttamaḥ || 47 ||
[Analyze grammar]

sānalaṃ dvādaśātmānaṃ mahāmāyāsamanvitam |
ādyena saṃyutaṃ bījaṃ mantrasyāsya pracakṣate || 48 ||
[Analyze grammar]

kruddhādīti ṣaḍaṅgāni prajāpatimṛṣiṃ dvija |
avehi devīgāyatraṃ chando devaḥ śriyaḥ patiḥ || 49 ||
[Analyze grammar]

pūrvāṣṭākṣaravat sarvaṃ pratyarṇaṃ munipūrvakam |
chāyāyāṃ kalvṛkṣasya sarvabhūṣaṇadhariṇam || 50 ||
[Analyze grammar]

garuḍasya caturbāhoḥ skandhasyopari saṃsthitam |
uṣṭabāḍuṃ kirīṭādisarvābharaṇabhūṣitam || 51 ||
[Analyze grammar]

satataṃ divyagandhādivilepanavibhūṣitam |
dakṣiṇe cakramusale bāṇāṅkuśadharaṃ bhuje || 52 ||
[Analyze grammar]

vāme ca śaṅkhaṃ sagadaṃ dhanuḥpāśau ca bibhratam |
pītāmbaradharaṃ pūrṇacandravat priyadarśanam || 53 ||
[Analyze grammar]

garutmantopari saṃsthāpya bhujābhyāṃ pādapaṅkaje |
bibhrāṇaṃ devadevasya śeṣapāṇiyugena ca || 54 ||
[Analyze grammar]

pīyūṣakumbhaṃ sanikṣiptaṃ dadhataṃ smaret |
devīṃ lakṣmī ca devasya vāmapādorusaṃbhṛtām || 55 ||
[Analyze grammar]

hemavarṇāṃ śubhāṃ kṣaumavāsinīṃ divyabhūṣaṇām |
sthiticaccadivyapuṣpa vilepanavibhūṣitām || 56 ||
[Analyze grammar]

pāśāṅkuśadharāṃ saumyavigrahāṃ gītayenmanum |
japed dvādaśasāhastraṃ vratasthaḥ saṃyatendriyaḥ || 57 ||
[Analyze grammar]

lakṣmīnārāyaṇamanuṃ vakṣyāmi śṛṇu suvrata |
ucyatedviṣaḍvarṇa sya prathamaṃsarva varṇakam || 58 ||
[Analyze grammar]

uddhṛtya mūrtināmāni caturthyantāni yojayet |
bījānyādyākṣarāṇyevaṃ tārabinduyutāni ca || 59 ||
[Analyze grammar]

anyoṣāṃ dvādaśārṇāṃ tu pūrvaṃ catvāra īritāḥ |
vyūhākhyāyitareṣāṃ tu aṣṭānāṃ śṛṇu suvrata || 60 ||
[Analyze grammar]

nārasiṃho'dhokṣajaśca acyutaḥ puruṣottamaḥ |
janārdanopendrahariḥ kṛṣṇaścāṣṭau prakīrtitāḥ || 61 ||
[Analyze grammar]

ete'ṣṭauvarṇānāṃ prāguktā ye ca pūrvavat |
caturthyantasvanāmne va paścādvījena pūrvavat || 62 ||
[Analyze grammar]

aṅgāni ca yathāpūrvaṃ chando gāyatramucyate |
ṛṣyādi pūrvavat sarvaṃ punaścaryā ca pūrvavat || 63 ||
[Analyze grammar]

matsyādidaśamūtīṃnāṃ uktvādau varṇasaptakam |
uktvā ca mūrtināmāni rūpāyetyantime pade || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 7

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: