Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

ṣaṣṭho'dhyāyaḥ |
kāśyapaḥ |
bhagavan kathyatāṃ mahmaṃ guruṇānena kiṃ khalu |
śiṣyebhya upadeṣṭavyaṃ kathaṃ vā tena gṛhmate || 1 ||
[Analyze grammar]

viśvāmitraḥ |
ācaryeṇopadeṣṭavyā mantrāḥ praṇavapūrvakāḥ |
praṇavasya samuddhāraḥ śrūyatāṃ prathamaṃ dvija || 2 ||
[Analyze grammar]

prathamaṃ viṣṇumuddhṛtya śrīdharaṃ tadanantaram |
ekīkṛtyācaredetau mandaraṃ tadanantaram || 3 ||
[Analyze grammar]

eṣa praṇava ityuktaḥ parabrahmapravaktṛkaḥ |
ekākṣaro manurayaṃ plutodāttamimaṃ paṭhet || 4 ||
[Analyze grammar]

ṛṣirbrahmā bhavedasya devīgāyatrasaṃjñitam |
chando'sya pratipādyaṃ tu paramātmā hariḥ svayam || 5 ||
[Analyze grammar]

buddhistattvaṃ smṛtaṃ kṣetraṃ paramaṃ padamucyate |
sito varṇaḥ samuddiṣṭaḥ ṣaḍaṅgānyapi me śṛṇu || 6 ||
[Analyze grammar]

jñānaiśvarye'tha śaktiśca balavīrye satejasī |
namaḥ svāhā vaṣaṭ huṃphaṭ vauṣaḍantāni tānyapi || 7 ||
[Analyze grammar]

caturthyantāni hṛdaye śirasaḥ śikhayā saha |
kavacāstre sanayane krameṇaitena vinyaset || 8 ||
[Analyze grammar]

ādyameṣāṃ trayāṇāṃ syāt bījaṃ binduvibhūvibhūṣitam |
śaktiṃ sa tadviduḥ sarvamenaṃ tattvaṃ japenmanum || 69 ||
[Analyze grammar]

avijñātaṛṣicchandodevatābījaśaktayaḥ |
mantrāḥ sarve cāṅgahīnā niṣphalā japakarmaṇi || 10 ||
[Analyze grammar]

tasmāt sarvaṃ viditvaiva japakarma samācaret |
praṇamya svaguraṃ pūrvaṃ tadgurūṃścānvagasya tu || 11 ||
[Analyze grammar]

mantramūrtyādikān paścāt natvaitajjapamācaret |
prathamaṃ vyāpakanyāsaṃ varṇanyāsamataḥ param || 12 ||
[Analyze grammar]

aṅganyāsaṃ ca tadanu karayorvapuṣi kramāt |
kṛtvā japavidhiṃ samyagācarenmunipuṃgava || 13 ||
[Analyze grammar]

mātṛkānyāsapūrvastu sarvamantrajapaḥ smṛtaḥ |
śiromadhye'tha vadane ṭṛṣṭhiśrotranasāyuge || 14 ||
[Analyze grammar]

kapoloṣṭhodaradvandve ūrdhvāścāsyamadhyage |
acaḥ krameṇa vinyasya karayoḥ pādayorapi || 15 ||
[Analyze grammar]

saṃdhyagreṣu krāmānyasya ilāṃ vargacatuṣṭayam |
pañkamaṃ pārśvayoḥ pṛṣṭhe nābho ca jaṭhare tathā || 16 ||
[Analyze grammar]

vakṣaḥkakṣāparagalakaṇṭheṣvapi catuṣṭayam |
yakārādi tataḥ paścācchakārādicatuṣṭayam || 17 ||
[Analyze grammar]

hṛtpāṇipādayugale kakṣe hṛdi mukhāntare |
vinyasya mātṛkāmeva mūrtiśaktiyutāṃ tu vā || 18 ||
[Analyze grammar]

japaḥpuṃsāṃ samuddiṣṭo vāgdevīsaṃprasādakaḥ |
bhāṣyaṃ praṇavamantrasya śruṇuṣvaikamanā dvija || 19 ||
[Analyze grammar]

akārārtho bhavedviṣṇurmakāro jīvavācakaḥ |
B avadhāraṇavācī syādukāreṇa trayeṇa tu || 20 ||
[Analyze grammar]

jīvo nārāyaṇasyaivetyayamartho nirūpitaḥ |
lakṣatrayaṃ japenmantraṃ tadardhaṃ tarpayedapi || 21 ||
[Analyze grammar]

homaścāpi tadardhaṃ syādevaṃ kṛtvā tato manuḥ |
siddhaḥ syāt siddhimātreṇa sarvakarma samācaret || 22 ||
[Analyze grammar]

śākayāvakabhaikṣāśī trisandhyaṃ snānamācaret |
kṛtordhvapuṇḍraḥ satataṃ devatālayagoṣṭhaḥ || 23 ||
[Analyze grammar]

parvatāgre nadītīre samudrataṭasaṃśritaḥ |
athavā bilvamūlastho japakarma samācaret || 24 ||
[Analyze grammar]

evaṃpraṇavasiddhasyahaihikāmuṣmikaṃ phalam |
karasaṃpuṭasaṃsthaṃ syāt tasmādevaṃ tu sādhayet || 25 ||
[Analyze grammar]

etassanna paro mantraḥ sarvasiddhipradāyakaḥ |
sarve vedāḥ samutpannaḥ praṇavānmantranāyakāt || 26 ||
[Analyze grammar]

antyakāle hariṃ dhyāyan vācā praṇavamuccaran |
yogaśāstroktamārgeṇa yaḥ śarīraṃ parityajet || 27 ||
[Analyze grammar]

sa yāti paramaṃ dhāma nārāyaṇasamāhvayam |
athāṣṭākṣaramantrasya samuddhāraṃ vadāmyaham || 28 ||
[Analyze grammar]

praṇavaṃ pūrvamudtya bhadrapāṇiṃ saviṣṇukam |
otadevayutaṃ dakṣaṃ vighraśaṃ ca sagopanam || 29 ||
[Analyze grammar]

viśvātmānaṃ sādidevaṃ śaṅkhamādisamanvitam |
dvitīyasvarasaṃyuktaṃ vanamālīṃ samuddharet || 30 ||
[Analyze grammar]

aprameyena saṃyuktaṃ caturgatimathoddharet |
evamaṣṭākṣaro mantra uddhṛtaḥ sarvasādhakaḥ || 31 ||
[Analyze grammar]

okārādiyutaṃ bījamardhendukṛtaśekharam |
śaktirāyeti mantrānto'syāntaryāmī muniḥ smṛtaḥ || 32 ||
[Analyze grammar]

chando gāyatramuddiṣṭaṃ devīpūrvaṃ ca devātā |
paramātmā samuddiṣṭaḥ kṣetraṃ vyoma paraṃ smṛtam || 33 ||
[Analyze grammar]

varṇā śukla bhavedasmapratyakṣaramṛṣin śṛṇu |
gautamaśca bharadvājo viśvāmitra anantaram || 34 ||
[Analyze grammar]

jamadagrivasiṣṭhau ca kāśyapāgri sakumbhajau |
ṛṣayo'ṣṭau kramādete varṇanāṃ samudāhṛtāḥ || 35 ||
[Analyze grammar]

gāyatryādivirāḍantacchando'ṣṭakamudāhṛtāḥ |
dharā dhruvaśca somaśca tathāpo'gnirjaleśvaraḥ || 36 ||
[Analyze grammar]

pratyūṣaḥ saṃprabhāsaśca devān pratyakṣaraṃ viduḥ |
kṣetrāṇi paramākāśaṃ satyādyaṃ lokasaptakam || 37 ||
[Analyze grammar]

pṛthivyantarvyu madhyamayā tarjanyā sā ca cakṣuṣoḥ || 64 ||
[Analyze grammar]

nāmāgrānāmikāṅguṣṭhaśirobhyāṃ hṛdaye punaḥ |
aṅguṣṭhatarjanyagrābhyāmaṣṭavarṇāni vinyaset || 65 ||
[Analyze grammar]

varṇaṣaṭkaṃ pañcaśikhaṃ praṇavādi sajātikam |
ṣaṭsvaṅageṣu kramānnyasya jñānādiguṇasaṃyutam || 66 ||
[Analyze grammar]

upāṅgaṣaṭkaṃ jaṭharaṃ pṛṣṭhabāhūrujānuṣu |
padadvaye namo'ntaṃ ca vinyaset sacaturthakam || 67 ||
[Analyze grammar]

saptamāṣṭamavarṇo dvau vinyasettvaṅdhripṛṣṭhayoḥ |
astramantreṇa digbandhaṃ kṛtvā paścācca tarjanīm || 68 ||
[Analyze grammar]

agriprākāramantreṇa triḥ parikramyā cordhvagam |
japādīni ca karmāṇi kuryādevamatantidrataḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 6

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: