Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāmo bahūnyahānyeva tadgītaṃ paramādbhutam |
śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ || 1 ||
[Analyze grammar]

tasmin gīte tu vijñāya sītāputrau kuśīlavau |
tasyāḥ pariṣado madhye rāmo vacanamabravīt || 2 ||
[Analyze grammar]

madvaco brūta gacchadhvamiti bhagavato'ntikam || 3 ||
[Analyze grammar]

yadi śuddhasamācārā yadi vā vītakalmaṣā |
karotvihātmanaḥ śuddhimanumānya mahāmunim || 4 ||
[Analyze grammar]

chandaṃ munestu vijñāya sītāyāśca manogatam |
pratyayaṃ dātukāmāyāstataḥ śaṃsata me laghu || 5 ||
[Analyze grammar]

śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā |
karotu pariṣanmadhye śodhanārthaṃ mameha ca || 6 ||
[Analyze grammar]

śrutvā tu rāghavasyaitadvacaḥ paramamadbhutam |
dūtāḥ saṃprayayurvāṭaṃ yatrāste munipuṃgavaḥ || 7 ||
[Analyze grammar]

te praṇamya mahātmānaṃ jvalantamamitaprabham |
ūcuste rāma vākyāni mṛdūni madhurāṇi ca || 8 ||
[Analyze grammar]

teṣāṃ tadbhāṣitaṃ śrutvā rāmasya ca manogatam |
vijñāya sumahātejā munirvākyamathābravīt || 9 ||
[Analyze grammar]

evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ |
tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ || 10 ||
[Analyze grammar]

tathoktā muninā sarve rāmadūtā mahaujasaḥ |
pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire || 11 ||
[Analyze grammar]

tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ |
ṛṣīṃstatra sametāṃśca rājñaścaivābhyabhāṣata || 12 ||
[Analyze grammar]

bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ |
paśyantu sītāśapathaṃ yaścaivānyo'bhikāṅkṣate || 13 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ |
sarveṣamṛṣimukhyānāṃ sādhuvādo mahānabhūt || 14 ||
[Analyze grammar]

rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam |
upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ || 15 ||
[Analyze grammar]

evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ |
visarjayāmāsa tadā sarvāṃstāñ śatrusūdanaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 86

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: