Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

etadākhyāya kākutstho bhrātṛhyāmamitaprabhaḥ |
lakṣmaṇaṃ punārevāha dharmayuktamidaṃ vacaḥ || 1 ||
[Analyze grammar]

vasiṣṭhaṃ vāmadevaṃ ca jābālimatha kaśyapam |
dvijāṃśca sarvapravarānaśvamedhapuraskṛtān || 2 ||
[Analyze grammar]

etān sarvān samāhūya mantrayitvā ca lakṣmaṇa |
hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā || 3 ||
[Analyze grammar]

tadvākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ |
dvijān sarvān samāhūya darśayāmāsa rāghavam || 4 ||
[Analyze grammar]

te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam |
rāghavaṃ sudurādharṣamāśīrbhiḥ samapūjayan || 5 ||
[Analyze grammar]

prāñjalistu tato bhūtvā rāghavo dvijasāttamān |
uvāca dharmasaṃyuktamaśvamedhāśritaṃ vacaḥ || 6 ||
[Analyze grammar]

sa teṣāṃ dvijamukhyānāṃ vākyamadbhutadarśanam |
aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto'bhavattadā || 7 ||
[Analyze grammar]

vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇamabravīt |
preṣayasva mahābāho sugrīvāya mahātmane || 8 ||
[Analyze grammar]

śīghraṃ mahadbhirharibhirbahibhiśca tadāśrayaiḥ |
sārdhamāgaccha bhadraṃ te anubhoktuṃ makhottamam || 9 ||
[Analyze grammar]

vibhīṣaṇaśca rakṣobhiḥ kāmagairbahubhirvṛtaḥ |
aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ || 10 ||
[Analyze grammar]

rājānaśca naravyāghra ye me priyacikīrṣavaḥ |
sānugāḥ kṣipramāyāntu yajñabhūmimanuttamām || 11 ||
[Analyze grammar]

deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ |
nimantrayasva tān sarvānaśvamedhāya lakṣmaṇa || 12 ||
[Analyze grammar]

ṛṣayaścā mahābāho āhūyantāṃ tapodhanāḥ |
deśāntaragatā ye ca sadārāśca maharṣayaḥ || 13 ||
[Analyze grammar]

yajñavāṭaśca sumahān gomatyā naimiṣe vane |
ājñāpyatāṃ mahābāho taddhi puṇyamanuttamam || 14 ||
[Analyze grammar]

śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām |
ayutaṃ tilamudgasya prayātvagre mahābala || 15 ||
[Analyze grammar]

suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ |
agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ || 16 ||
[Analyze grammar]

antarāpaṇavīthyaśca sarvāṃśca naṭanartakān |
naigamānbālavṛddhāṃśca dvijāṃśca susamāhitān || 17 ||
[Analyze grammar]

karmāntikāṃśca kuśalāñ śilpinaśca supaṇḍitān |
mātaraścaiva me sarvāḥ kumārāntaḥpurāṇi ca || 18 ||
[Analyze grammar]

kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi |
agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 82

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: