Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathoktavati rāme tu tasya janma tadadbhutam |
uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ || 1 ||
[Analyze grammar]

sā priyā somaputrasya saṃvatsaramathoṣitā |
akarot kiṃ naraśreṣṭha tattvaṃ śaṃsitumarhasi || 2 ||
[Analyze grammar]

tayostadvākyamādhuryaṃ niśamya paripṛcchatoḥ |
rāmaḥ punaruvācemāṃ prajāpatisute kathām || 3 ||
[Analyze grammar]

puruṣatvaṃ gate śūre budhaḥ paramabuddhimān |
saṃvartaṃ paramodāramājuhāva mahāyaśāḥ || 4 ||
[Analyze grammar]

cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam |
pramodanaṃ modakaraṃ tato durvāsasaṃ munim || 5 ||
[Analyze grammar]

etān sarvān samānīya vākyajñastattvadarśinaḥ |
uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ || 6 ||
[Analyze grammar]

ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ |
jānītainaṃ yathā bhūtaṃ śreyo hyasya vidhīyatām || 7 ||
[Analyze grammar]

teṣāṃ saṃvadatāmeva tamāśramamupāgamat |
kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ || 8 ||
[Analyze grammar]

pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca |
oṃkāraśca mahātejāstamāśramamupāgaman || 9 ||
[Analyze grammar]

te sarve hṛṣṭamanasaḥ parasparasamāgame |
hitaiṣiṇo bāhli pateḥ pṛthagvākyamathābruvan || 10 ||
[Analyze grammar]

kardamastvabravīdvākyaṃ sutārthaṃ paramaṃ hitam |
dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi || 11 ||
[Analyze grammar]

nānyaṃ paśyāmi bhaiṣajyamantareṇa vṛṣadhvajam |
nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ || 12 ||
[Analyze grammar]

tasmād yajāmahe sarve pārthivārthe durāsadam |
kardamenaivamuktāstu sarva eva dvijarṣabhāḥ |
rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati || 13 ||
[Analyze grammar]

saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ |
marutta iti vikhyātastaṃ yajñaṃ samupāharat || 14 ||
[Analyze grammar]

tato yajño mahānāsīdbudhāśramasamīpataḥ |
rudraśca paramaṃ toṣamājagāma mahāyaśāḥ || 15 ||
[Analyze grammar]

atha yajñasamāptau tu prītaḥ paramayā mudā |
umāpatirdvijān sarvānuvācedamilāṃ prati || 16 ||
[Analyze grammar]

prīto'smi hayamedhena bhaktyā ca dvijasattamāḥ |
asya bāhlipateścaiva kiṃ karomi priyaṃ śubham || 17 ||
[Analyze grammar]

tathā vadati deveśe dvijāste susamāhitāḥ |
prasādayanti deveśaṃ yathā syāt puruṣastvilā || 18 ||
[Analyze grammar]

tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ |
ilāyai sumahātejā dattvā cāntaradhīyata || 19 ||
[Analyze grammar]

nivṛtte hayamedhe tu gate cādarśanaṃ hare |
yathāgataṃ dvijāḥ sarve agacchandīrghadarśinaḥ || 20 ||
[Analyze grammar]

rājā tu bāhlimutsṛjya madhyadeśe hyanuttamam |
niveśayāmāsa puraṃ pratiṣṭhānaṃ yaśaskaram || 21 ||
[Analyze grammar]

śaśabindustu rājāsīdbāhlyāṃ parapuraṃjayaḥ |
pratiṣṭhāna ilo rājā prajāpatisuto balī || 22 ||
[Analyze grammar]

sa kāle prāptavāṃl lokamilo brāhmamanuttamam |
ailaḥ purūravā rājā pratiṣṭhānamavāptavān || 23 ||
[Analyze grammar]

īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau |
strībhūtaḥ pauruṣaṃ lebhe yaccānyadapi durlabham || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 81

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: