Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tat sarvamakhilenāśu prasthāpya bharatāgrajaḥ |
hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha || 1 ||
[Analyze grammar]

ṛtvigbhirlakṣmaṇaṃ sārdhamaśve ca viniyujya saḥ |
tato'bhyagacchat kākutsthaḥ saha sainyena naimiṣam || 2 ||
[Analyze grammar]

yajñavāṭaṃ mahābāhurdṛṣṭvā paramamadbhutam |
praharṣamatulaṃ lebhe śrīmāniti ca so'bravīt || 3 ||
[Analyze grammar]

naimiṣe vasatastasya sarva eva narādhipāḥ |
ājagmuḥ sarvarāṣṭrebhyastān rāmaḥ pratyapūjayat || 4 ||
[Analyze grammar]

upakāryānmahārhāṃśca pārthivānāṃ mahātmanām |
sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ || 5 ||
[Analyze grammar]

annapānāni vastrāṇi sānugānāṃ mahātmanām |
bharataḥ saṃdadāvāśu śatrughnasahitastadā || 6 ||
[Analyze grammar]

vānarāśca mahātmānaḥ sugrīvasahitāstadā |
viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam || 7 ||
[Analyze grammar]

vibhīṣaṇaśca rakṣobhiḥ sragvibhirbahubhirvṛtaḥ |
ṛṣīṇāmugratapasāṃ kiṃkaraḥ paryupasthitaḥ || 8 ||
[Analyze grammar]

evaṃ suvihito yajño hayamedho'bhyavartata |
lakṣmaṇenābhiguptā ca hayacaryā pravartitā || 9 ||
[Analyze grammar]

nānyaḥ śabdo'bhavattatra hayamedhe mahātmanaḥ |
chandato dehi visrabdho yāvattuṣyanti yācakāḥ |
tāvadvānararakṣobhirdattamevābhyadṛśyata || 10 ||
[Analyze grammar]

na kaścinmalinastatra dīno vāpyatha vā kṛśaḥ |
tasminyajñavare rājño hṛṣṭapuṣṭajanāvṛte || 11 ||
[Analyze grammar]

ye ca tatra mahātmāno munayaścirajīvinaḥ |
nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam || 12 ||
[Analyze grammar]

rajatānāṃ suvarṇānāṃ ratnānāmatha vāsasām |
aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate || 13 ||
[Analyze grammar]

na śakrasya na somasya yamasya varuṇasya vā |
īdṛśo dṛṣṭapūrvo na evamūcustapodhanāḥ || 14 ||
[Analyze grammar]

sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ |
vāso dhanāni kāmibhyaḥ pūrṇahastā dadurbhṛśam || 15 ||
[Analyze grammar]

īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ |
saṃvatsaramatho sāgraṃ vartate na ca hīyate || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 83

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: