Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā |
āścaryamiti cābrūtāmubhau rāmaṃ janeśvaram || 1 ||
[Analyze grammar]

atha rāmaḥ kathāmetāṃ bhūya eva mahāyaśāḥ |
kathayāmāsa dharmātmā prajāpatisutasya vai || 2 ||
[Analyze grammar]

sarvāstā vidrutā dṛṣṭvā kiṃnarīrṛṣisattamaḥ |
uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasanniva || 3 ||
[Analyze grammar]

somasyāhaṃ sudayitaḥ sutaḥ surucirānane |
bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā || 4 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā śūnye svajanavarjitā |
ilā suruciraprakhyaṃ pratyuvāca mahāgraham || 5 ||
[Analyze grammar]

ahaṃ kāmakarī saumya tavāsmi vaśavartinī |
praśādhi māṃ somasuta yathecchasi tathā kuru || 6 ||
[Analyze grammar]

tasyāstadadbhutaprakhyaṃ śrutvā harṣasamanvitaḥ |
sa vai kāmī saha tayā reme candramasaḥ sutaḥ || 7 ||
[Analyze grammar]

budhasya mādhavo māsastāmilāṃ rucirānanām |
gato ramayato'tyarthaṃ kṣaṇavattasya kāminaḥ || 8 ||
[Analyze grammar]

atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ |
prajāpatisutaḥ śrīmāñ śayane pratyabudhyata || 9 ||
[Analyze grammar]

so'paśyat somajaṃ tatra tapyantaṃ salilāśaye |
ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata || 10 ||
[Analyze grammar]

bhagavanparvataṃ durgaṃ praviṣṭo'smi sahānugaḥ |
na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ || 11 ||
[Analyze grammar]

tacchrutvā tasya rājarṣernaṣṭasaṃjñasya bhāṣitam |
pratyuvāca śubhaṃ vākyaṃ sāntvayanparayā girā || 12 ||
[Analyze grammar]

aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ |
tvaṃ cāśramapade supto vātavarṣabhayārditaḥ || 13 ||
[Analyze grammar]

samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ |
phalamūlāśano vīra vasa ceha yathāsukham || 14 ||
[Analyze grammar]

sa rājā tena vākyena pratyāśvasto mahāyaśāḥ |
pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt || 15 ||
[Analyze grammar]

tyakṣyāmyahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyairvinā kṛtaḥ |
vartayeyaṃ kṣaṇaṃ brahman samanujñātumarhasi || 16 ||
[Analyze grammar]

suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ |
śaśabinduriti khyātaḥ sa me rājyaṃ prapatsyate || 17 ||
[Analyze grammar]

na hi śakṣyāmyahaṃ gatvā bhṛtyadārān sukhānvitān |
prativaktuṃ mahātejaḥ kiṃ cidapyaśubhaṃ vacaḥ || 18 ||
[Analyze grammar]

tathā bruvati rājendre budhaḥ paramamadbhutam |
sāntvapūrvamathovāca vāsasta iha rocatām || 19 ||
[Analyze grammar]

na saṃtāpastvayā kāryaḥ kārdameya mahābala |
saṃvatsaroṣitasyeha kārayiṣyāmi te hitam || 20 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ |
vāsāya vidadhe buddhiṃ yaduktaṃ brahmavādinā || 21 ||
[Analyze grammar]

māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śubhā |
māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ || 22 ||
[Analyze grammar]

tataḥ sa navame māsi ilā somasutātmajam |
janayāmāsa suśroṇī purūravasamātmajam || 23 ||
[Analyze grammar]

jātamātraṃ tu suśroṇī piturhaste nyaveśayat |
budhasya samavarṇābhamilāputraṃ mahābalam || 24 ||
[Analyze grammar]

budho'pi puruṣībhūtaṃ samāśvāsya narādhipam |
kathābhī ramayāmāsa dharmayuktābhirātmavān || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 80

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: