Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam |
praviveśa mahābāhuraśokavanikāṃ tadā || 1 ||
[Analyze grammar]

candanāgarucūtaiśca tuṅgakāleyakairapi |
devadāruvanaiścāpi samantādupaśobhitām || 2 ||
[Analyze grammar]

priyaṅgubhiḥ kadambaiśca tathā kurabakairapi |
jambūbhiḥ pāṭalībhiśca kovidāraiśca saṃvṛtām || 3 ||
[Analyze grammar]

sarvadā kusumai ramyaiḥ phalavadbhirmanoramaiḥ |
cārupallavapuṣpāḍhyairmattabhramarasaṃkulaiḥ || 4 ||
[Analyze grammar]

kokilairbhṛṅgarājaiśca nānāvarṇaiśca pakṣibhiḥ |
śobhitāṃ śataśaścitraiścūtavṛkṣāvataṃsakaiḥ || 5 ||
[Analyze grammar]

śātakumbhanibhāḥ ke cit ke cidagniśikhopamāḥ |
nīlāñjananibhāścānye bhānti tatra sma pādapāḥ || 6 ||
[Analyze grammar]

dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā |
mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ || 7 ||
[Analyze grammar]

phullapadmotpalavanāścakravākopaśobhitāḥ |
prākārairvividhākāraiḥ śobhitāśca śilātalaiḥ || 8 ||
[Analyze grammar]

tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ |
śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ || 9 ||
[Analyze grammar]

nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā |
tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam || 10 ||
[Analyze grammar]

bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām |
aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ || 11 ||
[Analyze grammar]

āsane tu śubhākāre puṣpastabakabhūṣite |
kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha || 12 ||
[Analyze grammar]

sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyamuttamam |
pāyayāmāsa kākutsthaḥ śacīmindro yathāmṛtam || 13 ||
[Analyze grammar]

māṃsāni ca vicitrāṇi phalāni vividhāni ca |
rāmasyābhyavahārārthaṃ kiṃkarāstūrṇamāharan || 14 ||
[Analyze grammar]

upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ |
bālāśca rūpavatyaśca striyaḥ pānavaśaṃ gatāḥ || 15 ||
[Analyze grammar]

evaṃ rāmo mudā yuktaḥ sītāṃ surucirānanām |
ramayāmāsa vaidehīmahanyahani devavat || 16 ||
[Analyze grammar]

tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ |
atyakrāmannarendrasya rāghavasya mahātmanaḥ || 17 ||
[Analyze grammar]

pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit |
śeṣaṃ divasabhāgārdhamantaḥpuragato'bhavat || 18 ||
[Analyze grammar]

sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu |
śvaśrūṇāmaviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā || 19 ||
[Analyze grammar]

tato rāmamupāgacchadvicitrabahubhūṣaṇā |
triviṣṭape sahasrākṣamupaviṣṭaṃ yathā śacī || 20 ||
[Analyze grammar]

dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām |
praharṣamatulaṃ lebhe sādhu sādhviti cābravīt || 21 ||
[Analyze grammar]

apatyalābho vaidehi mamāyaṃ samupasthitaḥ |
kimicchasi hi tadbrūhi kaḥ kāmaḥ kriyatāṃ tava || 22 ||
[Analyze grammar]

prahasantī tu vaidehī rāmaṃ vākyamathābravīt |
tapovanāni puṇyāni draṣṭumicchāmi rāghava || 23 ||
[Analyze grammar]

gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām |
phalamūlāśināṃ vīra pādamūleṣu vartitum || 24 ||
[Analyze grammar]

eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu |
apyekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu || 25 ||
[Analyze grammar]

tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā |
visrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam || 26 ||
[Analyze grammar]

evamuktvā tu kākutstho maithilīṃ janakātmajām |
madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 41

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: