Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

visṛjya ca mahābāhurṛkṣavānararākṣasān |
bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham || 1 ||
[Analyze grammar]

athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ |
śuśrāva madhurāṃ vāṇīmantarikṣāt prabhāṣitām || 2 ||
[Analyze grammar]

saumya rāma nirīkṣasva saumyena vadanena mām |
kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho || 3 ||
[Analyze grammar]

tava śāsanamājñāya gato'smi dhanadaṃ prati |
upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata || 4 ||
[Analyze grammar]

nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā |
nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam || 5 ||
[Analyze grammar]

mamāpi paramā prītirhate tasmindurātmani |
rāvaṇe sagaṇe saumya saputrāmātyabāndhave || 6 ||
[Analyze grammar]

sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā |
vaha saumya tameva tvamahamājñāpayāmi te || 7 ||
[Analyze grammar]

eṣa me paramaḥ kāmo yattvaṃ rāghavanandanam |
vaherlokasya saṃyānaṃ gacchasva vigatajvaraḥ || 8 ||
[Analyze grammar]

tacchāsanamahaṃ jñātvā dhanadasya mahātmanaḥ |
tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām || 9 ||
[Analyze grammar]

bāḍhamityeva kākutsthaḥ puṣpakaṃ samapūjayat |
lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ || 10 ||
[Analyze grammar]

gamyatāṃ ca yathākāmamāgacchestvaṃ yadā smare |
evamastviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ |
abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ || 11 ||
[Analyze grammar]

evamantarhite tasminpuṣpake vividhātmani |
bharataḥ prāñjalirvākyamuvāca raghunandanam || 12 ||
[Analyze grammar]

atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati |
amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhurmuhuḥ || 13 ||
[Analyze grammar]

anāmayācca martyānāṃ sāgro māso gato hyayam |
jīrṇānāmapi sattvānāṃ mṛtyurnāyāti rāghava || 14 ||
[Analyze grammar]

putrānnāryaḥ prasūyante vapuṣmantaśca mānavāḥ |
harṣaścābhyadhiko rājañjanasya puravāsinaḥ || 15 ||
[Analyze grammar]

kāle ca vāsavo varṣaṃ pātayatyamṛtopamam |
vāyavaścāpi vāyante sparśavantaḥ sukhapradāḥ || 16 ||
[Analyze grammar]

īdṛśo naściraṃ rājā bhavatviti nareśvara |
kathayanti pure paurā janā janapadeṣu ca || 17 ||
[Analyze grammar]

etā vācaḥ sumadhurā bharatena samīritāḥ |
śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 40

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: