Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatropaviṣṭaṃ rājānamupāsante vicakṣaṇāḥ |
kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ || 1 ||
[Analyze grammar]

vijayo madhumattaśca kāśyapaḥ piṅgalaḥ kuśaḥ |
surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ || 2 ||
[Analyze grammar]

ete kathā bahuvidhā parihāsasamanvitāḥ |
kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ || 3 ||
[Analyze grammar]

tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata |
kāḥ kathā nagare bhadra vartante viṣayeṣu ca || 4 ||
[Analyze grammar]

māmāśritāni kānyāhuḥ paurajānapadā janāḥ |
kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam || 5 ||
[Analyze grammar]

kiṃ nu śatrughnamāśritya kaikeyīṃ mātaraṃ ca me |
vaktavyatāṃ ca rājāno nave rājye vrajanti hi || 6 ||
[Analyze grammar]

evamukte tu rāmeṇa bhadraḥ prāñjalirabravīt |
sthitāḥ kathāḥ śubhā rājan vartante puravāsinām || 7 ||
[Analyze grammar]

ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ |
bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha || 8 ||
[Analyze grammar]

evamuktastu bhadreṇa rāghavo vākyamabravīt |
kathayasva yathātathyaṃ sarvaṃ niravaśeṣataḥ || 9 ||
[Analyze grammar]

śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ |
śrutvedānīṃ śubhaṃ kuryāṃ na kuryāmaśubhāni ca || 10 ||
[Analyze grammar]

kathayasva ca visrabdho nirbhayo vigatajvaraḥ |
kathayante yathā paurā janā janapadeṣu ca || 11 ||
[Analyze grammar]

rāghaveṇaivamuktastu bhadraḥ suruciraṃ vacaḥ |
pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ || 12 ||
[Analyze grammar]

śṛṇu rājanyathā paurāḥ kathayanti śubhāśubham |
catvarāpaṇarathyāsu vaneṣūpavaneṣu ca || 13 ||
[Analyze grammar]

duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam |
akṛtaṃ pūrvakaiḥ kaiściddevairapi sadānavaiḥ || 14 ||
[Analyze grammar]

rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ |
vānarāśca vaśaṃ nītā ṛkṣāśca saha rākṣasaiḥ || 15 ||
[Analyze grammar]

hatvā ca rāvaṇaṃ yuddhe sītāmāhṛtya rāghavaḥ |
amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punarānayat || 16 ||
[Analyze grammar]

kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham |
aṅkamāropya hi purā rāvaṇena balāddhṛtām || 17 ||
[Analyze grammar]

laṅkāmapi punarnītāmaśokavanikāṃ gatām |
rakṣasāṃ vaśamāpannāṃ kathaṃ rāmo na kutsate || 18 ||
[Analyze grammar]

asmākamapi dāreṣu sahanīyaṃ bhaviṣyati |
yathā hi kurute rājā prajā tamanuvartate || 19 ||
[Analyze grammar]

evaṃ bahuvidhā vāco vadanti puravāsinaḥ |
nagareṣu ca sarveṣu rājañjanapadeṣu ca || 20 ||
[Analyze grammar]

tasyaitadbhāṣitaṃ śrutvā rāghavaḥ paramārtavat |
uvāca sarvān suhṛdaḥ kathametannivedyatām || 21 ||
[Analyze grammar]

sarve tu śirasā bhūmāvabhivādya praṇamya ca |
pratyūcū rāghavaṃ dīnamevametanna saṃśayaḥ || 22 ||
[Analyze grammar]

śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam |
visarjayāmāsa tadā sarvāṃstāñ śatrutāpanaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 42

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: