Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāvaṇagrahaṇaṃ tattu vāyugrahaṇasaṃnibham |
ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ || 1 ||
[Analyze grammar]

tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ |
māhiṣmatīpatiṃ draṣṭumājagāma mahānṛṣiḥ || 2 ||
[Analyze grammar]

sa vāyumārgamāsthāya vāyutulyagatirdvijaḥ |
purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ || 3 ||
[Analyze grammar]

so'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām |
praviveśa purīṃ brahmā indrasyevāmarāvatīm || 4 ||
[Analyze grammar]

pādacāramivādityaṃ niṣpatantaṃ sudurdṛśam |
tataste pratyabhijñāya arjunāya nyavedayan || 5 ||
[Analyze grammar]

pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ |
śirasyañjalimuddhṛtya pratyudgacchaddvijottamam || 6 ||
[Analyze grammar]

purohito'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca |
purastāt prayayau rājña indrasyeva bṛhaspatiḥ || 7 ||
[Analyze grammar]

tatastamṛṣimāyāntamudyantamiva bhāskaram |
arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram || 8 ||
[Analyze grammar]

sa tasya madhuparkaṃ ca pādyamarghyaṃ ca dāpayan |
pulastyamāha rājendro harṣagadgadayā girā || 9 ||
[Analyze grammar]

adyeyamamarāvatyā tulyā māhiṣmatī kṛtā |
adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam || 10 ||
[Analyze grammar]

adya me kuśalaṃ deva adya me kulamuddhṛtam |
yatte devagaṇairvandyau vande'haṃ caraṇāvimau || 11 ||
[Analyze grammar]

idaṃ rājyamime putrā ime dārā ime vayam |
brahman kiṃ kurma kiṃ kāryamājñāpayatu no bhavān || 12 ||
[Analyze grammar]

taṃ dharme'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam |
pulastyovāca rājānaṃ haihayānāṃ tadārjunam || 13 ||
[Analyze grammar]

rājendrāmalapadmākṣapūrṇacandranibhānana |
atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ || 14 ||
[Analyze grammar]

bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau |
so'yamadya tvayā baddhaḥ pautro me'tīvadurjayaḥ || 15 ||
[Analyze grammar]

tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā |
madvākyād yācyamāno'dya muñca vatsa daśānanam || 16 ||
[Analyze grammar]

pulastyājñāṃ sa gṛhyātha akiṃcanavaco'rjunaḥ |
mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat || 17 ||
[Analyze grammar]

sa taṃ pramuktvā tridaśārimarjunaḥ prapūjya divyābharaṇasragambaraiḥ |
ahiṃsākaṃ sakhyamupetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau || 18 ||
[Analyze grammar]

pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān |
pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ || 19 ||
[Analyze grammar]

pitāmahasutaścāpi pulastyo munisattamaḥ |
mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ || 20 ||
[Analyze grammar]

evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāttu dharṣaṇāt |
pulastyavacanāccāpi punarmokṣamavāptavān || 21 ||
[Analyze grammar]

evaṃ balibhyo balinaḥ santi rāghavanandana |
nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ || 22 ||
[Analyze grammar]

tataḥ sa rājā piśitāśanānāṃ sahasrabāhorupalabhya maitrīm |
punarnarāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 33

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: