Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

arjunena vimuktastu rāvaṇo rākṣasādhipaḥ |
cacāra pṛthivīṃ sarvāmanirviṇṇastathā kṛtaḥ || 1 ||
[Analyze grammar]

rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam |
rāvaṇastaṃ samāsādya yuddhe hvayati darpitaḥ || 2 ||
[Analyze grammar]

tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām |
gatvāhvayati yuddhāya vālinaṃ hemamālinam || 3 ||
[Analyze grammar]

tatastaṃ vānarāmātyastārastārāpitā prabhuḥ |
uvāca rāvaṇaṃ vākyaṃ yuddhaprepsumupāgatam || 4 ||
[Analyze grammar]

rākṣasendra gato vālī yaste pratibalo bhavet |
nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ || 5 ||
[Analyze grammar]

caturbhyo'pi samudrebhyaḥ saṃdhyāmanvāsya rāvaṇa |
imaṃ muhūrtamāyāti vālī tiṣṭha muhūrtakam || 6 ||
[Analyze grammar]

etānasthicayānpaśya ya ete śaṅkhapāṇḍurāḥ |
yuddhārthināmime rājan vānarādhipatejasā || 7 ||
[Analyze grammar]

yadvāmṛtarasaḥ pītastvayā rāvaṇarākṣasa |
tathā vālinamāsādya tadantaṃ tava jīvitam || 8 ||
[Analyze grammar]

atha vā tvarase martuṃ gaccha dakṣiṇasāgaram |
vālinaṃ drakṣyase tatra bhūmiṣṭhamiva bhāskaram || 9 ||
[Analyze grammar]

sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ |
puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam || 10 ||
[Analyze grammar]

tatra hemagiriprakhyaṃ taruṇārkanibhānanam |
rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam || 11 ||
[Analyze grammar]

puṣpakādavaruhyātha rāvaṇo'ñjanasaṃnibhaḥ |
grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadamādravat || 12 ||
[Analyze grammar]

yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ |
pāpābhiprāyavāndṛṣṭaścakāra na ca saṃbhramam || 13 ||
[Analyze grammar]

śaśamālakṣya siṃho vā pannagaṃ garuḍo yathā |
na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam || 14 ||
[Analyze grammar]

jighṛkṣamāṇamadyainaṃ rāvaṇaṃ pāpabuddhinam |
kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān || 15 ||
[Analyze grammar]

drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram |
lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam || 16 ||
[Analyze grammar]

ityevaṃ matimāsthāya vālī karṇamupāśritaḥ |
japan vai naigamānmantrāṃstasthau parvatarāḍiva || 17 ||
[Analyze grammar]

tāvanyonyaṃ jighṛkṣantau harirākṣasapārthivau |
prayatnavantau tat karma īhaturbaladarpitau || 18 ||
[Analyze grammar]

hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam |
parāṅmukho'pi jagrāha vālī sarpamivāṇḍajaḥ || 19 ||
[Analyze grammar]

grahītukāmaṃ taṃ gṛhya rakṣasāmīśvaraṃ hariḥ |
khamutpapāta vegena kṛtvā kakṣāvalambinam || 20 ||
[Analyze grammar]

sa taṃ pīḍdayamānastu vitudantaṃ nakhairmuhuḥ |
jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā || 21 ||
[Analyze grammar]

atha te rākṣasāmātyā hriyamāṇe daśānane |
mumokṣayiṣavo ghorā ravamāṇā hyabhidravan || 22 ||
[Analyze grammar]

anvīyamānastairvālī bhrājate'mbaramadhyagaḥ |
anvīyamāno meghaughairambarastha ivāṃśumān || 23 ||
[Analyze grammar]

te'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ |
tasya bāhūruvegena pariśrāntaḥ patanti ca || 24 ||
[Analyze grammar]

vālimārgādapākrāmanparvatendrā hi gacchataḥ || 25 ||
[Analyze grammar]

apakṣigaṇasaṃpāto vānarendro mahājavaḥ |
kramaśaḥ sāgarān sarvān saṃdhyākālamavandata || 26 ||
[Analyze grammar]

sabhājyamāno bhūtaistu khecaraiḥ khecaro hariḥ |
paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ || 27 ||
[Analyze grammar]

tatra saṃdhyāmupāsitvā snātvā japtvā ca vānaraḥ |
uttaraṃ sāgaraṃ prāyādvahamāno daśānanam || 28 ||
[Analyze grammar]

uttare sāgare saṃdhyāmupāsitvā daśānanam |
vahamāno'gamadvālī pūrvamambumahānidhim || 29 ||
[Analyze grammar]

tatrāpi saṃdhyāmanvāsya vāsaviḥ sa harīśvaraḥ |
kiṣkindhābhimukho gṛhya rāvaṇaṃ punarāgamat || 30 ||
[Analyze grammar]

caturṣvapi samudreṣu saṃdhyāmanvāsya vānaraḥ |
rāvaṇodvahanaśrāntaḥ kiṣkindhopavane'patat || 31 ||
[Analyze grammar]

rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ |
kutastvamiti covāca prahasan rāvaṇaṃ prati || 32 ||
[Analyze grammar]

vismayaṃ tu mahadgatvā śramalokanirīkṣaṇaḥ |
rākṣaseśo harīśaṃ tamidaṃ vacanamabravīt || 33 ||
[Analyze grammar]

vānarendra mahendrābha rākṣasendro'smi rāvaṇaḥ |
yuddhepsurahaṃ saṃprāptaḥ sa cādyāsāditastvayā || 34 ||
[Analyze grammar]

aho balamaho vīryamaho gambhīratā ca te |
yenāhaṃ paśuvadgṛhya bhrāmitaścaturo'rṇavān || 35 ||
[Analyze grammar]

evamaśrāntavadvīra śīghrameva ca vānara |
māṃ caivodvahamānastu ko'nyo vīraḥ kramiṣyati || 36 ||
[Analyze grammar]

trayāṇāmeva bhūtānāṃ gatireṣā plavaṃgama |
mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ || 37 ||
[Analyze grammar]

so'haṃ dṛṣṭabalastubhyamicchāmi haripuṃgava |
tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ || 38 ||
[Analyze grammar]

dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam |
sarvamevāvibhaktaṃ nau bhaviṣyati harīśvara || 39 ||
[Analyze grammar]

tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau |
bhrātṛtvamupasaṃpannau pariṣvajya parasparam || 40 ||
[Analyze grammar]

anyonyaṃ lambitakarau tatastau harirākṣasau |
kiṣkindhāṃ viśaturhṛṣṭau siṃhau giriguhāmiva || 41 ||
[Analyze grammar]

sa tatra māsamuṣitaḥ sugrīva iva rāvaṇaḥ |
amātyairāgatairnīcastrailokyotsādanārthibhiḥ || 42 ||
[Analyze grammar]

evametat purāvṛttaṃ vālinā rāvaṇaḥ prabho |
dharṣitaśca kṛtaścāpi bhrātā pāvakasaṃnidhau || 43 ||
[Analyze grammar]

balamapratimaṃ rāma vālino'bhavaduttamam |
so'pi tayā vinirdagdhaḥ śalabho vahninā yathā || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 34

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: