Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato vitrāsayanmartyānpṛthivyāṃ rākṣasādhipaḥ |
āsasāda ghane tasminnāradaṃ munisattamam || 1 ||
[Analyze grammar]

nāradastu mahātejā devarṣiramitaprabhaḥ |
abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam || 2 ||
[Analyze grammar]

rākṣasādhipate saumya tiṣṭha viśravasaḥ suta |
prīto'smyabhijanopeta vikramairūrjitaistava || 3 ||
[Analyze grammar]

viṣṇunā daityaghātaiśca tārkṣyasyoragadharṣaṇaiḥ |
tvayā samaramardaiśca bhṛśaṃ hi paritoṣitaḥ || 4 ||
[Analyze grammar]

kiṃ cidvakṣyāmi tāvatte śrotavyaṃ śroṣyase yadi |
śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava || 5 ||
[Analyze grammar]

kimayaṃ vadhyate lokastvayāvadhyena daivataiḥ |
hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ || 6 ||
[Analyze grammar]

paśya tāvanmahābāho rākṣaseśvaramānuṣam |
lokamenaṃ vicitrārthaṃ yasya na jñāyate gatiḥ || 7 ||
[Analyze grammar]

kva cidvāditranṛttāni sevyante muditairjanaiḥ |
rudyate cāparairārtairdhārāśrunayanānanaiḥ || 8 ||
[Analyze grammar]

mātā pitṛsutasnehairbhāryā bandhumanoramaiḥ |
mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate || 9 ||
[Analyze grammar]

tat kimevaṃ parikliśya lokaṃ mohanirākṛtam |
jita eva tvayā saumya martyaloko na saṃśayaḥ || 10 ||
[Analyze grammar]

evamuktastu laṅkeśo dīpyamāna ivaujasā |
abravīnnāradaṃ tatra saṃprahasyābhivādya ca || 11 ||
[Analyze grammar]

maharṣe devagandharvavihāra samarapriya |
ahaṃ khalūdyato gantuṃ vijayārthī rasātalam || 12 ||
[Analyze grammar]

tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe |
samudramamṛtārthaṃ vai mathiṣyāmi rasālayam || 13 ||
[Analyze grammar]

athābravīddaśagrīvaṃ nārado bhagavānṛṣiḥ |
kva khalvidānīṃ mārgeṇa tvayānena gamiṣyate || 14 ||
[Analyze grammar]

ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati |
mārgo gacchati durdharṣo yamasyāmitrakarśana || 15 ||
[Analyze grammar]

sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ |
uvāca kṛtamityeva vacanaṃ cedamabravīt || 16 ||
[Analyze grammar]

tasmādeṣa mahābrahman vaivasvatavadhodyataḥ |
gacchāmi dakṣiṇāmāśāṃ yatra sūryātmajo nṛpaḥ || 17 ||
[Analyze grammar]

mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā |
avajeṣyāmi caturo lokapālāniti prabho || 18 ||
[Analyze grammar]

tenaiṣa prasthito'haṃ vai pitṛrājapuraṃ prati |
prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā || 19 ||
[Analyze grammar]

evamuktvā daśagrīvo muniṃ tamabhivādya ca |
prayayau dakṣiṇāmāśāṃ prahṛṣṭaiḥ saha mantribhiḥ || 20 ||
[Analyze grammar]

nāradastu mahātejā muhūrtaṃ dhyānamāsthitaḥ |
cintayāmāsa viprendro vidhūma iva pāvakaḥ || 21 ||
[Analyze grammar]

yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ |
kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham || 22 ||
[Analyze grammar]

yasya nityaṃ trayo lokā vidravanti bhayārditāḥ |
taṃ kathaṃ rākṣasendro'sau svayamevābhigacchati || 23 ||
[Analyze grammar]

yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā |
trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati || 24 ||
[Analyze grammar]

aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati |
kautūhalasamutpanno yāsyāmi yamasādanam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 20

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: