Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evaṃ saṃcintya viprendro jagāma laghuvikramaḥ |
ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati || 1 ||
[Analyze grammar]

apaśyat sa yamaṃ tatra devamagnipuraskṛtam |
vidhānamupatiṣṭhantaṃ prāṇino yasya yādṛśam || 2 ||
[Analyze grammar]

sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam |
abravīt sukhamāsīnamarghyamāvedya dharmataḥ || 3 ||
[Analyze grammar]

kaccit kṣemaṃ nu devarṣe kacciddharmo na naśyati |
kimāgamanakṛtyaṃ te devagandharvasevita || 4 ||
[Analyze grammar]

abravīttu tadā vākyaṃ nārado bhagavānṛṣiḥ |
śrūyatāmabhidhāsyāmi vidhānaṃ ca vidhīyatām || 5 ||
[Analyze grammar]

eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ |
upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam || 6 ||
[Analyze grammar]

etena kāraṇenāhaṃ tvarito'smyāgataḥ prabho |
daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati || 7 ||
[Analyze grammar]

etasminnantare dūrādaṃśumantamivoditam |
dadṛśe divyamāyāntaṃ vimānaṃ tasya rakṣasaḥ || 8 ||
[Analyze grammar]

taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ |
kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata || 9 ||
[Analyze grammar]

sa tvapaśyanmahābāhurdaśagrīvastatastataḥ |
prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam || 10 ||
[Analyze grammar]

tatastān vadhyamānāṃstu karmabhirduṣkṛtaiḥ svakaiḥ |
rāvaṇo mocayāmāsa vikrameṇa balādbalī || 11 ||
[Analyze grammar]

preteṣu mucyamāneṣu rākṣasena balīyasā |
pretagopāḥ susaṃrabdhā rākṣasendramabhidravan || 12 ||
[Analyze grammar]

te prāsaiḥ parighaiḥ śūlairmudgaraiḥ śaktitomaraiḥ |
puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ || 13 ||
[Analyze grammar]

tasyāsanāni prāsādān vedikāstaraṇāni ca |
puṣpakasya babhañjuste śīghraṃ madhukarā iva || 14 ||
[Analyze grammar]

devaniṣṭhānabhūtaṃ tadvimānaṃ puṣpakaṃ mṛdhe |
bhajyamānaṃ tathaivāsīdakṣayaṃ brahmatejasā || 15 ||
[Analyze grammar]

tataste rāvaṇāmātyā yathākāmaṃ yathābalam |
ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ || 16 ||
[Analyze grammar]

te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ |
amātyā rākṣasendrasya cakrurāyodhanaṃ mahat || 17 ||
[Analyze grammar]

anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇairyudhi |
yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ || 18 ||
[Analyze grammar]

amātyāṃstāṃstu saṃtyajya rākṣasasya mahaujasaḥ |
tameva samadhāvanta śūlavarṣairdaśānanam || 19 ||
[Analyze grammar]

tataḥ śoṇitadigdhāṅgaḥ prahārairjarjarīkṛtaḥ |
vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau || 20 ||
[Analyze grammar]

sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān |
musalāni śilāvṛkṣānmumocāstrabalādbalī || 21 ||
[Analyze grammar]

tāṃstu sarvān samākṣipya tadastramapahatya ca |
jaghnuste rākṣasaṃ ghoramekaṃ śatasahasrakaḥ || 22 ||
[Analyze grammar]

parivārya ca taṃ sarve śailaṃ meghotkarā iva |
bhindipālaiśca śūlaiśca nirucchvāsamakārayan || 23 ||
[Analyze grammar]

vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ |
sa puṣpakaṃ parityajya pṛthivyāmavatiṣṭhata || 24 ||
[Analyze grammar]

tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ |
labdhasaṃjño muhūrtena kruddhastasthau yathāntakaḥ || 25 ||
[Analyze grammar]

tataḥ pāśupataṃ divyamastraṃ saṃdhāya kārmuke |
tiṣṭha tiṣṭheti tānuktvā taccāpaṃ vyapakarṣata || 26 ||
[Analyze grammar]

jvālāmālī sa tu śaraḥ kravyādānugato raṇe |
mukto gulmāndrumāṃścaiva bhasmakṛtvā pradhāvati || 27 ||
[Analyze grammar]

te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu |
raṇe tasminnipatitā dāvadagdhā nagā iva || 28 ||
[Analyze grammar]

tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ |
nanāda sumahānādaṃ kampayanniva medinīm || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 21

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: