Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ |
nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ || 1 ||
[Analyze grammar]

sa samāsādya rājendrānmahendravaruṇopamān |
abravīd rākṣasendrastu yuddhaṃ me dīyatāmiti || 2 ||
[Analyze grammar]

nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ |
anyathā kurvatāmevaṃ mokṣo vo nopapadyate || 3 ||
[Analyze grammar]

tatastu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ |
nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ || 4 ||
[Analyze grammar]

duṣyantaḥ suratho gādhirgayo rājā purūravāḥ |
ete sarve'bruvaṃstāta nirjitāḥ smeti pārthivāḥ || 5 ||
[Analyze grammar]

athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ |
suguptāmanaraṇyena śakreṇevāmarāvatīm || 6 ||
[Analyze grammar]

prāha rājānamāsādya yuddhaṃ me saṃpradīyatām |
nirjito'smīti vā brūhi mamaitadiha śāsanam || 7 ||
[Analyze grammar]

anaraṇyaḥ susaṃkruddho rākṣasendramathābravīt |
dīyate dvandvayuddhaṃ te rākṣasādhipate mayā || 8 ||
[Analyze grammar]

atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat |
niṣkrāmattannarendrasya balaṃ rakṣovadhodyatam || 9 ||
[Analyze grammar]

nāgānāṃ bahusāhasraṃ vājināmayutaṃ tathā |
mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt || 10 ||
[Analyze grammar]

tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ |
prāṇaśyata tadā rājan havyaṃ hutamivānale || 11 ||
[Analyze grammar]

so'paśyata narendrastu naśyamānaṃ mahadbalam |
mahārṇavaṃ samāsādya yathā pañcāpagā jalam || 12 ||
[Analyze grammar]

tataḥ śakradhanuḥprakhyaṃ dhanurvisphārayan svayam |
āsadāda narendrāstaṃ rāvaṇaṃ krodhamūrchitaḥ || 13 ||
[Analyze grammar]

tato bāṇaśatānyaṣṭau pātayāmāsa mūrdhani |
tasya rākṣasarājasya ikṣvākukulanandanaḥ || 14 ||
[Analyze grammar]

tasya bāṇāḥ patantaste cakrire na kṣataṃ kva cit |
vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani || 15 ||
[Analyze grammar]

tato rākṣasarājena kruddhena nṛpatistadā |
talena bhihato mūrdhni sa rathānnipapāta ha || 16 ||
[Analyze grammar]

sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ |
vajradagdha ivāraṇye sālo nipatito mahān || 17 ||
[Analyze grammar]

taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim |
kimidānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā || 18 ||
[Analyze grammar]

trailokye nāsti yo dvandvaṃ mama dadyānnarādhipa |
śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama || 19 ||
[Analyze grammar]

tasyaivaṃ bruvato rājā mandāsurvākyamabravīt |
kiṃ śakyamiha kartuṃ vai yat kālo duratikramaḥ || 20 ||
[Analyze grammar]

na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā |
kāleneha vipanno'haṃ hetubhūtastu me bhavān || 21 ||
[Analyze grammar]

kiṃ tvidānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye |
ikṣvākuparibhāvitvādvaco vakṣyāmi rākṣasa || 22 ||
[Analyze grammar]

yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ |
yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco'stu me || 23 ||
[Analyze grammar]

utpatsyate kule hyasminnikṣvākūṇāṃ mahātmanām |
rājā paramatejasvī yaste prāṇān hariṣyati || 24 ||
[Analyze grammar]

tato jaladharodagrastāḍito devadundubhiḥ |
tasminnudāhṛte śāpe puṣpavṛṣṭiśca khāccyutā || 25 ||
[Analyze grammar]

tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam |
svargate ca nṛpe rāma rākṣasaḥ sa nyavartata || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 19

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: