Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ |
abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam || 1 ||
[Analyze grammar]

amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa |
prītiyukto'smi tena tvaṃ brūhi yanmanasecchasi || 2 ||
[Analyze grammar]

evamuktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ |
lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā || 3 ||
[Analyze grammar]

yadi prītiḥ samutpannā mayi sarvasureśvara |
vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara || 4 ||
[Analyze grammar]

mama hetoḥ parākrāntā ye gatā yamasādanam |
te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ || 5 ||
[Analyze grammar]

matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ca |
tvatprasādāt sameyuste varametadahaṃ vṛṇe || 6 ||
[Analyze grammar]

nīrujānnirvraṇāṃścaiva saṃpannabalapauruṣān |
golāṅgūlāṃstathaivarkṣāndraṣṭumicchāmi mānada || 7 ||
[Analyze grammar]

akāle cāpi mukhyāni mūlāni ca phalāni ca |
nadyaśca vimalāstatra tiṣṭheyuryatra vānarāḥ || 8 ||
[Analyze grammar]

śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ |
mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam || 9 ||
[Analyze grammar]

mahānayaṃ varastāta tvayokto raghunandana |
samutthāsyanti harayaḥ suptā nidrākṣaye yathā || 10 ||
[Analyze grammar]

suhṛdbhirbāndhavaiścaiva jñātibhiḥ svajanena ca |
sarva eva sameṣyanti saṃyuktāḥ parayā mudā || 11 ||
[Analyze grammar]

akāle puṣpaśabalāḥ phalavantaśca pādapāḥ |
bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ || 12 ||
[Analyze grammar]

savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtairnivraṇaiḥ punaḥ |
babhūvurvānarāḥ sarve kimetaditi vismitaḥ || 13 ||
[Analyze grammar]

kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ |
ūcuste prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam || 14 ||
[Analyze grammar]

gacchāyodhyāmito vīra visarjaya ca vānarān |
maithilīṃ sāntvayasvaināmanuraktāṃ tapasvinīm || 15 ||
[Analyze grammar]

bhrātaraṃ paśya bharataṃ tvacchokādvratacāriṇam |
abhiṣecaya cātmānaṃ paurān gatvā praharṣaya || 16 ||
[Analyze grammar]

evamuktvā tamāmantrya rāmaṃ saumitriṇā saha |
vimānaiḥ sūryasaṃkāśairhṛṣṭā jagmuḥ surā divam || 17 ||
[Analyze grammar]

abhivādya ca kākutsthaḥ sarvāṃstāṃstridaśottamān |
lakṣmaṇena saha bhrātrā vāsamājñāpayattadā || 18 ||
[Analyze grammar]

tatastu sā lakṣmaṇarāmapālitā mahācamūrhṛṣṭajanā yaśasvinī |
śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 108

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: