Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam |
idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ || 1 ||
[Analyze grammar]

puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa |
diṣṭyā kṛtamidaṃ karma tvayā śastrabhṛtāṃ vara || 2 ||
[Analyze grammar]

diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ |
apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam || 3 ||
[Analyze grammar]

āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm |
kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram || 4 ||
[Analyze grammar]

prāpya rājyamayodhyāyāṃ nandayitvā suhṛjjanam |
ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala || 5 ||
[Analyze grammar]

iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ |
brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantumarhasi || 6 ||
[Analyze grammar]

eṣa rājā vimānasthaḥ pitā daśarathastava |
kākutstha mānuṣe loke gurustava mahāyaśāḥ || 7 ||
[Analyze grammar]

indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ |
lakṣmaṇena saha bhrātrā tvamenamabhivādaya || 8 ||
[Analyze grammar]

mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ |
vimānaśikharasthasya praṇāmamakarot pituḥ || 9 ||
[Analyze grammar]

dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam |
lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ || 10 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ |
prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathastadā || 11 ||
[Analyze grammar]

āropyāṅkaṃ mahābāhurvarāsanagataḥ prabhuḥ |
bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade || 12 ||
[Analyze grammar]

na me svargo bahumataḥ saṃmānaśca surarṣibhiḥ |
tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te || 13 ||
[Analyze grammar]

kaikeyyā yāni coktāni vākyāni vadatāṃ vara |
tava pravrājanārthāni sthitāni hṛdaye mama || 14 ||
[Analyze grammar]

tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam |
adya duḥkhādvimukto'smi nīhārādiva bhāskaraḥ || 15 ||
[Analyze grammar]

tārito'haṃ tvayā putra suputreṇa mahātmanā |
aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā || 16 ||
[Analyze grammar]

idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ |
vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam || 17 ||
[Analyze grammar]

siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam |
vanānnivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana || 18 ||
[Analyze grammar]

siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam |
jalārdramabhiṣiktaṃ ca drakṣyanti vasudhādhipam || 19 ||
[Analyze grammar]

anuraktena balinā śucinā dharmacāriṇā |
iccheyaṃ tvāmahaṃ draṣṭuṃ bharatena samāgatam || 20 ||
[Analyze grammar]

caturdaśasamāḥ saumya vane niryāpitāstvayā |
vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā || 21 ||
[Analyze grammar]

nivṛttavanavāso'si pratijñā saphalā kṛtā |
rāvaṇaṃ ca raṇe hatvā devāste paritoṣitāḥ || 22 ||
[Analyze grammar]

kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana |
bhrātṛbhiḥ saha rājyastho dīrghamāyuravāpnuhi || 23 ||
[Analyze grammar]

iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalirabravīt |
kuru prasādaṃ dharmajña kaikeyyā bharatasya ca || 24 ||
[Analyze grammar]

saputrāṃ tvāṃ tyajāmīti yaduktā kaikayī tvayā |
sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho || 25 ||
[Analyze grammar]

sa tatheti mahārājo rāmamuktvā kṛtāñjalim |
lakṣmaṇaṃ ca pariṣvajya punarvākyamuvāca ha || 26 ||
[Analyze grammar]

rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā |
kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te || 27 ||
[Analyze grammar]

dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi |
rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca || 28 ||
[Analyze grammar]

rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana |
rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā || 29 ||
[Analyze grammar]

ete sendrāstrayo lokāḥ siddhāśca paramarṣayaḥ |
abhigamya mahātmānamarcanti puruṣottamam || 30 ||
[Analyze grammar]

etattaduktamavyaktamakṣaraṃ brahmanirmitam |
devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ || 31 ||
[Analyze grammar]

avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā |
rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā || 32 ||
[Analyze grammar]

sa tathoktvā mahābāhurlakṣmaṇaṃ prāñjaliṃ sthitam |
uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham || 33 ||
[Analyze grammar]

kartavyo na tu vaidehi manyustyāgamimaṃ prati |
rāmeṇa tvadviśuddhyarthaṃ kṛtametaddhitaiṣiṇā || 34 ||
[Analyze grammar]

na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati |
avaśyaṃ tu mayā vācyameṣa te daivataṃ param || 35 ||
[Analyze grammar]

iti pratisamādiśya putrau sītāṃ tathā snuṣām |
indralokaṃ vimānena yayau daśaratho jvalan || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 107

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: