Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ |
jagmustaistairvimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ || 1 ||
[Analyze grammar]

rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam |
suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam || 2 ||
[Analyze grammar]

anurāgaṃ ca vīryaṃ ca saumitrerlakṣmaṇasya ca |
kathayanto mahābhāgā jagmurhṛṣṭā yathāgatam || 3 ||
[Analyze grammar]

rāghavastu rathaṃ divyamindradattaṃ śikhiprabham |
anujñāya mahābhāgo mātaliṃ pratyapūjayat || 4 ||
[Analyze grammar]

rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ |
divyaṃ taṃ rathamāsthāya divamevāruroha saḥ || 5 ||
[Analyze grammar]

tasmiṃstu divamārūḍhe surasārathisattame |
rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje || 6 ||
[Analyze grammar]

pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ |
pūjyamāno hariśreṣṭhairājagāma balālayam || 7 ||
[Analyze grammar]

abravīcca tadā rāmaḥ samīpaparivartinam |
saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ || 8 ||
[Analyze grammar]

vibhīṣaṇamimaṃ saumya laṅkāyāmabhiṣecaya |
anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam || 9 ||
[Analyze grammar]

eṣa me paramaḥ kāmo yadimaṃ rāvaṇānujam |
laṅkāyāṃ saumya paśyeyamabhiṣiktaṃ vibhīṣaṇam || 10 ||
[Analyze grammar]

evamuktastu saumitrī rāghaveṇa mahātmanā |
tathetyuktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭamādade || 11 ||
[Analyze grammar]

ghaṭena tena saumitrirabhyaṣiñcadvibhīṣaṇam |
laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt || 12 ||
[Analyze grammar]

abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam |
tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ || 13 ||
[Analyze grammar]

dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam |
rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ || 14 ||
[Analyze grammar]

sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ |
prakṛtīḥ sāntvayitvā ca tato rāmamupāgamat || 15 ||
[Analyze grammar]

akṣatānmodakāṃl lājāndivyāḥ sumanasastathā |
ājahruratha saṃhṛṣṭāḥ paurāstasmai niśācarāḥ || 16 ||
[Analyze grammar]

sa tān gṛhītvā durdharṣo rāghavāya nyavedayat |
maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān || 17 ||
[Analyze grammar]

kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam |
pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā || 18 ||
[Analyze grammar]

tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam |
abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam || 19 ||
[Analyze grammar]

anumānya mahārājamimaṃ saumya vibhīṣaṇam |
praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca || 20 ||
[Analyze grammar]

vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam |
ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam || 21 ||
[Analyze grammar]

priyametadudāhṛtya maithilyāstvaṃ harīśvara |
pratigṛhya ca saṃdeśamupāvartitumarhasi || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 100

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: