Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām |
jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata || 1 ||
[Analyze grammar]

daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā |
patiṃ mandodarī tatra kṛpaṇā paryadevayat || 2 ||
[Analyze grammar]

nanu nāma mahābāho tava vaiśravaṇānuja |
kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ || 3 ||
[Analyze grammar]

ṛṣayaśca mahīdevā gandharvāśca yaśasvinaḥ |
nanu nāma tavodvegāccāraṇāśca diśo gatāḥ || 4 ||
[Analyze grammar]

sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ |
na vyapatrapase rājan kimidaṃ rākṣasarṣabha || 5 ||
[Analyze grammar]

kathaṃ trailokyamākramya śriyā vīryeṇa cānvitam |
aviṣahyaṃ jaghāna tvāṃ mānuṣo vanagocaraḥ || 6 ||
[Analyze grammar]

mānuṣāṇāmaviṣaye carataḥ kāmarūpiṇaḥ |
vināśastava rāmeṇa saṃyuge nopapadyate || 7 ||
[Analyze grammar]

na caitat karma rāmasya śraddadhāmi camūmukhe |
sarvataḥ samupetasya tava tenābhimarśanam || 8 ||
[Analyze grammar]

indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā |
smaradbhiriva tadvairamindriyaireva nirjitaḥ || 9 ||
[Analyze grammar]

atha vā rāmarūpeṇa vāsavaḥ svayamāgataḥ |
māyāṃ tava vināśāya vidhāyāpratitarkitām || 10 ||
[Analyze grammar]

yadaiva hi janasthāne rākṣasairbahubhirvṛtaḥ |
kharastava hato bhrātā tadaivāsau na mānuṣaḥ || 11 ||
[Analyze grammar]

yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surairapi |
praviṣṭo hanumān vīryāttadaiva vyathitā vayam || 12 ||
[Analyze grammar]

kriyatāmavirodhaśca rāghaveṇeti yanmayā |
ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭirāgatā || 13 ||
[Analyze grammar]

akasmāccābhikāmo'si sītāṃ rākṣasapuṃgava |
aiśvaryasya vināśāya dehasya svajanasya ca || 14 ||
[Analyze grammar]

arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate |
sītāṃ dharṣayatā mānyāṃ tvayā hyasadṛśaṃ kṛtam || 15 ||
[Analyze grammar]

na kulena na rūpeṇa na dākṣiṇyena maithilī |
mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase || 16 ||
[Analyze grammar]

sarvathā sarvabhūtānāṃ nāsti mṛtyuralakṣaṇaḥ |
tava tāvadayaṃ mṛtyurmaithilīkṛtalakṣaṇaḥ || 17 ||
[Analyze grammar]

maithilī saha rāmeṇa viśokā vihariṣyati |
alpapuṇyā tvahaṃ ghore patitā śokasāgare || 18 ||
[Analyze grammar]

kailāse mandare merau tathā caitrarathe vane |
devodyāneṣu sarveṣu vihṛtya sahitā tvayā || 19 ||
[Analyze grammar]

vimānenānurūpeṇa yā yāmyatulayā śriyā |
paśyantī vividhāndeśāṃstāṃstāṃścitrasragambarā |
bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāttava || 20 ||
[Analyze grammar]

satyavāk sa mahābhāgo devaro me yadabravīt |
ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ || 21 ||
[Analyze grammar]

kāmakrodhasamutthena vyasanena prasaṅginā |
tvayā kṛtamidaṃ sarvamanāthaṃ rakṣasāṃ kulam || 22 ||
[Analyze grammar]

na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ |
strīsvabhāvāttu me buddhiḥ kāruṇye parivartate || 23 ||
[Analyze grammar]

sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ |
ātmānamanuśocāmi tvadviyogena duḥkhitām || 24 ||
[Analyze grammar]

nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ |
sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ |
prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase || 25 ||
[Analyze grammar]

mahāvīryasya dakṣasya saṃyugeṣvapalāyinaḥ |
yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase || 26 ||
[Analyze grammar]

yena sūdayase śatrūn samare sūryavarcasā |
vajro vajradharasyeva so'yaṃ te satatārcitaḥ || 27 ||
[Analyze grammar]

raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ |
parigho vyavakīrṇaste bāṇaiśchinnaḥ sahasradhā || 28 ||
[Analyze grammar]

dhigastu hṛdayaṃ yasyā mamedaṃ na sahasradhā |
tvayi pañcatvamāpanne phalate śokapīḍitam || 29 ||
[Analyze grammar]

etasminnantare rāmo vibhīṣaṇamuvāca ha |
saṃskāraḥ kriyatāṃ bhrātuḥ striyaścaitā nivartaya || 30 ||
[Analyze grammar]

taṃ praśritastato rāmaṃ śrutavākyo vibhīṣaṇaḥ |
vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ |
rāmasyaivānuvṛttyarthamuttaraṃ pratyabhāṣata || 31 ||
[Analyze grammar]

tyaktadharmavrataṃ krūraṃ nṛśaṃsamanṛtaṃ tathā |
nāhamarho'smi saṃskartuṃ paradārābhimarśakam || 32 ||
[Analyze grammar]

bhrātṛrūpo hi me śatrureṣa sarvāhite rataḥ |
rāvaṇo nārhate pūjāṃ pūjyo'pi gurugauravāt || 33 ||
[Analyze grammar]

nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi |
śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ || 34 ||
[Analyze grammar]

tacchrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ |
vibhīṣaṇamuvācedaṃ vākyajño vākyakovidam || 35 ||
[Analyze grammar]

tavāpi me priyaṃ kāryaṃ tvatprabhavācca me jitam |
avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara || 36 ||
[Analyze grammar]

adharmānṛtasaṃyuktaḥ kāmameṣa niśācaraḥ |
tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ || 37 ||
[Analyze grammar]

śatakratumukhairdevaiḥ śrūyate na parājitaḥ |
mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ || 38 ||
[Analyze grammar]

maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam |
kriyatāmasya saṃskāro mamāpyeṣa yathā tava || 39 ||
[Analyze grammar]

tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam |
kṣipramarhati dharmajña tvaṃ yaśobhāgbhaviṣyasi || 40 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ |
saṃskāreṇānurūpeṇa yojayāmāsa rāvaṇam || 41 ||
[Analyze grammar]

sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ |
tāḥ striyo'nunayāmāsa sāntvamuktvā punaḥ punaḥ || 42 ||
[Analyze grammar]

praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ |
rāmapārśvamupāgamya tadātiṣṭhadvinītavat || 43 ||
[Analyze grammar]

rāmo'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ |
harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 99

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: