Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā |
antaḥpurādviniṣpetū rākṣasyaḥ śokakarśitāḥ || 1 ||
[Analyze grammar]

vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu |
vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā || 2 ||
[Analyze grammar]

uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ |
praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim || 3 ||
[Analyze grammar]

āryaputreti vādinyo hā nātheti ca sarvaśaḥ |
paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām || 4 ||
[Analyze grammar]

tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ |
kareṇva iva nardantyo vinedurhatayūthapāḥ || 5 ||
[Analyze grammar]

dadṛśustā mahākāyaṃ mahāvīryaṃ mahādyutim |
rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam || 6 ||
[Analyze grammar]

tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu |
nipetustasya gātreṣu chinnā vanalatā iva || 7 ||
[Analyze grammar]

bahumānāt pariṣvajya kā cidenaṃ ruroda ha |
caraṇau kā cidāliṅgya kā cit kaṇṭhe'valambya ca || 8 ||
[Analyze grammar]

uddhṛtya ca bhujau kā cidbhūmau sma parivartate |
hatasya vadanaṃ dṛṣṭvā kā cinmohamupāgamat || 9 ||
[Analyze grammar]

kā cidaṅke śiraḥ kṛtvā ruroda mukhamīkṣatī |
snāpayantī mukhaṃ bāṣpaistuṣārairiva paṅkajam || 10 ||
[Analyze grammar]

evamārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi |
cukruśurbahudhā śokādbhūyastāḥ paryadevayan || 11 ||
[Analyze grammar]

yena vitrāsitaḥ śakro yena vitrāsito yamaḥ |
yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ || 12 ||
[Analyze grammar]

gandharvāṇāmṛṣīṇāṃ ca surāṇāṃ ca mahātmanām |
bhayaṃ yena mahaddattaṃ so'yaṃ śete raṇe hataḥ || 13 ||
[Analyze grammar]

asurebhyaḥ surebhyo vā pannagebhyo'pi vā tathā |
na bhayaṃ yo vijānāti tasyedaṃ mānuṣādbhayam || 14 ||
[Analyze grammar]

avadhyo devatānāṃ yastathā dānavarakṣasām |
hataḥ so'yaṃ raṇe śete mānuṣeṇa padātinā || 15 ||
[Analyze grammar]

yo na śakyaḥ surairhantuṃ na yakṣairnāsuraistathā |
so'yaṃ kaścidivāsattvo mṛtyuṃ martyena lambhitaḥ || 16 ||
[Analyze grammar]

evaṃ vadantyo bahudhā rurudustasya tāḥ striyaḥ |
bhūya eva ca duḥkhārtā vilepuśca punaḥ punaḥ || 17 ||
[Analyze grammar]

aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām |
etāḥ samamidānīṃ te vayamātmā ca pātitāḥ || 18 ||
[Analyze grammar]

bruvāṇo'pi hitaṃ vākyamiṣṭo bhrātā vibhīṣaṇaḥ |
dhṛṣṭaṃ paruṣito mohāttvayātmavadhakāṅkṣiṇā || 19 ||
[Analyze grammar]

yadi niryātitā te syāt sītā rāmāya maithilī |
na naḥ syādvyasanaṃ ghoramidaṃ mūlaharaṃ mahat || 20 ||
[Analyze grammar]

vṛttakāmo bhavedbhrātā rāmo mitrakulaṃ bhavet |
vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ || 21 ||
[Analyze grammar]

tvayā punarnṛśaṃsena sītāṃ saṃrundhatā balāt |
rākṣasā vayamātmā ca trayaṃ tulaṃ nipātitam || 22 ||
[Analyze grammar]

na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava |
daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate || 23 ||
[Analyze grammar]

vānarāṇāṃ vināśo'yaṃ rākṣasānāṃ ca te raṇe |
tava caiva mahābāho daivayogādupāgataḥ || 24 ||
[Analyze grammar]

naivārthena na kāmena vikrameṇa na cājñayā |
śakyā daivagatirloke nivartayitumudyatā || 25 ||
[Analyze grammar]

vilepurevaṃ dīnāstā rākṣasādhipayoṣitaḥ |
kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 98

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: