Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ |
rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ || 1 ||
[Analyze grammar]

rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ |
gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇastadā yayau || 2 ||
[Analyze grammar]

sa hemajālavitataṃ bhānubhāsvaradarśanam |
dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam || 3 ||
[Analyze grammar]

sa tattadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipaterniveśanam |
dadarśa dūre'grajamāsanasthaṃ svayambhuvaṃ śakra ivāsanastham || 4 ||
[Analyze grammar]

so'bhigamya gṛhaṃ bhrātuḥ kakṣyāmabhivigāhya ca |
dadarśodvignamāsīnaṃ vimāne puṣpake gurum || 5 ||
[Analyze grammar]

atha dṛṣṭvā daśagrīvaḥ kumbhakarṇamupasthitam |
tūrṇamutthāya saṃhṛṣṭaḥ saṃnikarṣamupānayat || 6 ||
[Analyze grammar]

athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ |
bhrāturvavande caraṇāṃ kiṃ kṛtyamiti cābravīt |
utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje || 7 ||
[Analyze grammar]

sa bhrātrā saṃpariṣvakto yathāvaccābhinanditaḥ |
kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam || 8 ||
[Analyze grammar]

sa tadāsanamāśritya kumbhakarṇo mahābalaḥ |
saṃraktanayanaḥ kopād rāvaṇaṃ vākyamabravīt || 9 ||
[Analyze grammar]

kimarthamahamādṛtya tvayā rājanprabodhitaḥ |
śaṃsa kasmādbhayaṃ te'sti ko'dya preto bhaviṣyati || 10 ||
[Analyze grammar]

bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇamavasthitam |
īṣattu parivṛttābhyāṃ netrābhyāṃ vākyamabravīt || 11 ||
[Analyze grammar]

adya te sumahān kālaḥ śayānasya mahābala |
sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam || 12 ||
[Analyze grammar]

eṣa dāśarathī rāmaḥ sugrīvasahito balī |
samudraṃ sabalastīrtvā mūlaṃ naḥ parikṛntati || 13 ||
[Analyze grammar]

hanta paśyasva laṅkāyā vanānyupavanāni ca |
setunā sukhamāgamya vānaraikārṇavaṃ kṛtam || 14 ||
[Analyze grammar]

ye rākṣasā mukhyatamā hatāste vānarairyudhi |
vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana || 15 ||
[Analyze grammar]

sarvakṣapitakośaṃ ca sa tvamabhyavapadya mām |
trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām || 16 ||
[Analyze grammar]

bhrāturarthe mahābāho kuru karma suduṣkaram |
mayaivaṃ noktapūrvo hi kaścidbhrātaḥ paraṃtapa |
tvayyasti mama ca snehaḥ parā saṃbhāvanā ca me || 17 ||
[Analyze grammar]

devāsuravimardeṣu bahuśo rākṣasarṣabha |
tvayā devāḥ prativyūhya nirjitāścāsurā yudhi |
na hi te sarvabhūteṣu dṛśyate sadṛśo balī || 18 ||
[Analyze grammar]

kuruṣva me priyahitametaduttamaṃ yathāpriyaṃ priyaraṇabāndhavapriya |
svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 50

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: