Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī |
āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī || 1 ||
[Analyze grammar]

sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā |
rakṣantī rāvaṇādiṣṭā sānukrośā dṛḍhavratā || 2 ||
[Analyze grammar]

sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām |
upāvṛtyotthitāṃ dhvastāṃ vaḍavāmiva pāṃsuṣu || 3 ||
[Analyze grammar]

tāṃ samāśvāsayāmāsa sakhī snehena suvratā |
uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā || 4 ||
[Analyze grammar]

sakhīsnehena tadbhīru mayā sarvaṃ pratiśrutam |
līnayā ganahe śūhye bhayamutsṛjya rāvaṇāt |
tava hetorviśālākṣi na hi me jīvitaṃ priyam || 5 ||
[Analyze grammar]

sa saṃbhrāntaśca niṣkrānto yat kṛte rākṣasādhipaḥ |
tacca me viditaṃ sarvamabhiniṣkramya maithili || 6 ||
[Analyze grammar]

na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ |
vadhaśca puruṣavyāghre tasminnevopapadyate || 7 ||
[Analyze grammar]

na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ |
surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ || 8 ||
[Analyze grammar]

dīrghavṛttabhujaḥ śrīmānmahoraskaḥ pratāpavān |
dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ || 9 ||
[Analyze grammar]

vikrānto rakṣitā nityamātmanaśca parasya ca |
lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit || 10 ||
[Analyze grammar]

hantā parabalaughānāmacintyabalapauruṣaḥ |
na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ || 11 ||
[Analyze grammar]

ayuktabuddhikṛtyena sarvabhūtavirodhinā |
iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi || 12 ||
[Analyze grammar]

śokaste vigataḥ sarvaḥ kalyāṇaṃ tvāmupasthitam |
dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu || 13 ||
[Analyze grammar]

uttīrya sāgaraṃ rāmaḥ saha vānarasenayā |
saṃniviṣṭaḥ samudrasya tīramāsādya dakṣiṇam || 14 ||
[Analyze grammar]

dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ |
sahitaiḥ sāgarāntasthairbalaistiṣṭhati rakṣitaḥ || 15 ||
[Analyze grammar]

anena preṣitā ye ca rākṣasā laghuvikramaḥ |
rāghavastīrṇa ityevaṃ pravṛttistairihāhṛtā || 16 ||
[Analyze grammar]

sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ |
eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ || 17 ||
[Analyze grammar]

iti bruvāṇā saramā rākṣasī sītayā saha |
sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam || 18 ||
[Analyze grammar]

daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam |
uvāca saramā sītāmidaṃ madhurabhāṣiṇī || 19 ||
[Analyze grammar]

saṃnāhajananī hyeṣā bhairavā bhīru bherikā |
bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam || 20 ||
[Analyze grammar]

kalpyante mattamātaṃgā yujyante rathavājinaḥ |
tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ || 21 ||
[Analyze grammar]

āpūryante rājamārgāḥ sainyairadbhutadarśanaiḥ |
vegavadbhirnadadbhiśca toyaughairiva sāgaraḥ || 22 ||
[Analyze grammar]

śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā |
rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām || 23 ||
[Analyze grammar]

prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām |
vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ || 24 ||
[Analyze grammar]

ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam |
hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā || 25 ||
[Analyze grammar]

udyatāyudhahastānāṃ rākṣasendrānuyāyinām |
saṃbhramo rakṣasāmeṣa tumulo lomaharṣaṇaḥ || 26 ||
[Analyze grammar]

śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayamāgatam |
rāmāt kamalapatrākṣi daityānāmiva vāsavāt || 27 ||
[Analyze grammar]

avajitya jitakrodhastamacintyaparākramaḥ |
rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati || 28 ||
[Analyze grammar]

vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ |
yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ || 29 ||
[Analyze grammar]

āgatasya hi rāmasya kṣipramaṅkagatāṃ satīm |
ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite || 30 ||
[Analyze grammar]

aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane |
samāgamya pariṣvaktā tasyorasi mahorasaḥ || 31 ||
[Analyze grammar]

acirānmokṣyate sīte devi te jaghanaṃ gatām |
dhṛtāmetāṃ bahūnmāsān veṇīṃ rāmo mahābalaḥ || 32 ||
[Analyze grammar]

tasya dṛṣṭvā mukhaṃ devi pūrṇacandramivoditam |
mokṣyase śokajaṃ vāri nirmokamiva pannagī || 33 ||
[Analyze grammar]

rāvaṇaṃ samare hatvā nacirādeva maithili |
tvayā samagraṃ priyayā sukhārho lapsyate sukham || 34 ||
[Analyze grammar]

samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā |
suvarṣeṇa samāyuktā yathā sasyena medinī || 35 ||
[Analyze grammar]

girivaramabhito'nuvartamāno haya iva maṇḍalamāśu yaḥ karoti |
tamiha śaraṇamabhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 24

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: