Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sā sītā tacchiro dṛṣṭvā tacca kārmukamuttamam |
sugrīvapratisaṃsargamākhyātaṃ ca hanūmatā || 1 ||
[Analyze grammar]

nayane mukhavarṇaṃ ca bhartustat sadṛśaṃ mukham |
keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham || 2 ||
[Analyze grammar]

etaiḥ sarvairabhijñānairabhijñāya suduḥkhitā |
vijagarhe'tha kaikeyīṃ krośantī kurarī yathā || 3 ||
[Analyze grammar]

sakāmā bhava kaikeyi hato'yaṃ kulanandanaḥ |
kulamutsāditaṃ sarvaṃ tvayā kalahaśīlayā || 4 ||
[Analyze grammar]

āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam |
yadgṛhāccīravasanastayā prasthāpito vanam || 5 ||
[Analyze grammar]

evamuktvā tu vaidehī vepamānā tapasvinī |
jagāma jagatīṃ bālā chinnā tu kadalī yathā || 6 ||
[Analyze grammar]

sā muhūrtāt samāśvasya pratilabhya ca cetanām |
tacchiraḥ samupāghrāya vilalāpāyatekṣaṇā || 7 ||
[Analyze grammar]

hā hatāsmi mahābāho vīravratamanuvratā |
imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā || 8 ||
[Analyze grammar]

prathamaṃ maraṇaṃ nāryā bharturvaiguṇyamucyate |
suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ || 9 ||
[Analyze grammar]

duḥkhādduḥkhaṃ prapannāyā magnāyāḥ śokasāgare |
yo hi māmudyatastrātuṃ so'pi tvaṃ vinipātitaḥ || 10 ||
[Analyze grammar]

sā śvaśrūrmama kausalyā tvayā putreṇa rāghava |
vatseneva yathā dhenurvivatsā vatsalā kṛtā || 11 ||
[Analyze grammar]

ādiṣṭaṃ dīrghamāyuste yairacintyaparākrama |
anṛtaṃ vacanaṃ teṣāmalpāyurasi rāghava || 12 ||
[Analyze grammar]

atha vā naśyati prajñā prājñasyāpi satastava |
pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam || 13 ||
[Analyze grammar]

adṛṣṭaṃ mṛtyumāpannaḥ kasmāttvaṃ nayaśāstravit |
vyasanānāmupāyajñaḥ kuśalo hyasi varjane || 14 ||
[Analyze grammar]

tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā |
kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ || 15 ||
[Analyze grammar]

upaśeṣe mahābāho māṃ vihāya tapasvinīm |
priyāmiva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha || 16 ||
[Analyze grammar]

arcitaṃ satataṃ yatnādgandhamālyairmayā tava |
idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam || 17 ||
[Analyze grammar]

pitrā daśarathena tvaṃ śvaśureṇa mamānagha |
pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ || 18 ||
[Analyze grammar]

divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam |
puṇyaṃ rājarṣivaṃśaṃ tvamātmanaḥ samupekṣase || 19 ||
[Analyze grammar]

kiṃ mānna prekṣase rājan kiṃ māṃ na pratibhāṣase |
bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm || 20 ||
[Analyze grammar]

saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yattvayā |
smara tanmama kākutstha naya māmapi duḥkhitām || 21 ||
[Analyze grammar]

kasmānmāmapahāya tvaṃ gato gatimatāṃ vara |
asmāl lokādamuṃ lokaṃ tyaktvā māmiha duḥkhitām || 22 ||
[Analyze grammar]

kalyāṇairucitaṃ yattat pariṣvaktaṃ mayaiva tu |
kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate || 23 ||
[Analyze grammar]

agniṣṭomādibhiryajñairiṣṭavānāptadakṣiṇaiḥ |
agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase || 24 ||
[Analyze grammar]

pravrajyāmupapannānāṃ trayāṇāmekamāgatam |
pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā || 25 ||
[Analyze grammar]

sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te |
tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasairvadham || 26 ||
[Analyze grammar]

sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām |
hṛdayena vidīrṇena na bhaviṣyati rāghava || 27 ||
[Analyze grammar]

sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ |
samānaya patiṃ patnyā kuru kalyāṇamuttamam || 28 ||
[Analyze grammar]

śirasā me śiraścāsya kāyaṃ kāyena yojaya |
rāvaṇānugamiṣyāmi gatiṃ bharturmahātmanaḥ |
muhūrtamapi necchāmi jīvituṃ pāpajīvinā || 29 ||
[Analyze grammar]

śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ piturgṛhe |
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ || 30 ||
[Analyze grammar]

kṣamā yasmindamastyāgaḥ satyaṃ dharmaḥ kṛtajñatā |
ahiṃsā caiva bhūtānāṃ tamṛte kā gatirmama || 31 ||
[Analyze grammar]

iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā |
bhartuḥ śiro dhanustatra samīkṣya janakātmajā || 32 ||
[Analyze grammar]

evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ |
abhicakrāma bhartāramanīkasthaḥ kṛtāñjaliḥ || 33 ||
[Analyze grammar]

vijayasvāryaputreti so'bhivādya prasādya ca |
nyavedayadanuprāptaṃ prahastaṃ vāhinīpatim || 34 ||
[Analyze grammar]

amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ |
kiṃ cidātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru || 35 ||
[Analyze grammar]

etacchrutvā daśagrīvo rākṣasaprativeditam |
aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau || 36 ||
[Analyze grammar]

sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyamātmanaḥ |
sabhāṃ praviśya vidadhe viditvā rāmavikramam || 37 ||
[Analyze grammar]

antardhānaṃ tu tacchīrṣaṃ tacca kārmukamuttamam |
jagāma rāvaṇasyaiva niryāṇasamanantaram || 38 ||
[Analyze grammar]

rākṣasendrastu taiḥ sārdhaṃ mantribhirbhīmavikramaiḥ |
samarthayāmāsa tadā rāmakāryaviniścayam || 39 ||
[Analyze grammar]

avidūrasthitān sarvānbalādhyakṣān hitaiṣiṇaḥ |
abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ || 40 ||
[Analyze grammar]

śīghraṃ bherīninādena sphuṭakoṇāhatena me |
samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam || 41 ||
[Analyze grammar]

tatastatheti pratigṛhya tadvaco balādhipāste mahadātmano balam |
samānayaṃścaiva samāgataṃ ca te nyavedayanbhartari yuddhakāṅkṣiṇi || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 23

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: