Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām |
saramā hlādayāmāsa pṛtivīṃ dyaurivāmbhasā || 1 ||
[Analyze grammar]

tatastasyā hitaṃ sakhyāścikīrṣantī sakhī vacaḥ |
uvāca kāle kālajñā smitapūrvābhibhāṣiṇī || 2 ||
[Analyze grammar]

utsaheyamahaṃ gatvā tvadvākyamasitekṣaṇe |
nivedya kuśalaṃ rāme praticchannā nivartitum || 3 ||
[Analyze grammar]

na hi me kramamāṇāyā nirālambe vihāyasi |
samartho gatimanvetuṃ pavano garuḍo'pi vā || 4 ||
[Analyze grammar]

evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punarabravīt |
madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā || 5 ||
[Analyze grammar]

samarthā gaganaṃ gantumapi vā tvaṃ rasātalam |
avagacchāmyakartavyaṃ kartavyaṃ te madantare || 6 ||
[Analyze grammar]

matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava |
jñātumicchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ || 7 ||
[Analyze grammar]

sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ |
māṃ mohayati duṣṭātmā pītamātreva vāruṇī || 8 ||
[Analyze grammar]

tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt |
rākṣasībhiḥ sughorābhiryā māṃ rakṣanti nityaśaḥ || 9 ||
[Analyze grammar]

udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama |
tadbhayāccāhamudvignā aśokavanikāṃ gatāḥ || 10 ||
[Analyze grammar]

yadi nāma kathā tasya niścitaṃ vāpi yadbhavet |
nivedayethāḥ sarvaṃ tat paro me syādanugrahaḥ || 11 ||
[Analyze grammar]

sā tvevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī |
uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam || 12 ||
[Analyze grammar]

eṣa te yadyabhiprāyastasmādgacchāmi jānaki |
gṛhya śatrorabhiprāyamupāvṛttāṃ ca paśya mām || 13 ||
[Analyze grammar]

evamuktvā tato gatvā samīpaṃ tasya rakṣasaḥ |
śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ || 14 ||
[Analyze grammar]

sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ |
punarevāgamat kṣipramaśokavanikāṃ tadā || 15 ||
[Analyze grammar]

sā praviṣṭā punastatra dadarśa janakātmajām |
pratīkṣamāṇāṃ svāmeva bhraṣṭapadmāmiva śriyam || 16 ||
[Analyze grammar]

tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm |
pariṣvajya ca susnigdhaṃ dadau ca svayamāsanam || 17 ||
[Analyze grammar]

ihāsīnā sukhaṃ sarvamākhyāhi mama tattvataḥ |
krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ || 18 ||
[Analyze grammar]

evamuktā tu saramā sītayā vepamānayā |
kathitaṃ sarvamācaṣṭa rāvaṇasya samantriṇaḥ || 19 ||
[Analyze grammar]

jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ |
aviddhena ca vaidehi mantrivṛddhena bodhitaḥ || 20 ||
[Analyze grammar]

dīyatāmabhisatkṛtya manujendrāya maithilī |
nidarśanaṃ te paryāptaṃ janasthāne yadadbhutam || 21 ||
[Analyze grammar]

laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ |
vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi || 22 ||
[Analyze grammar]

evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ |
na tvāmutsahate moktumartahmarthaparo yathā || 23 ||
[Analyze grammar]

notsahatyamṛto moktuṃ yuddhe tvāmiti maithili |
sāmātyasya nṛśaṃsasya niścayo hyeṣa vartate || 24 ||
[Analyze grammar]

tadeṣā susthirā buddhirmṛtyulobhādupasthitā |
bhayānna śaktastvāṃ moktumanirastastu saṃyuge |
rākṣasānāṃ ca sarveṣāmātmanaśca vadhena hi || 25 ||
[Analyze grammar]

nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ |
pratineṣyati rāmastvāmayodhyāmasitekṣaṇe || 26 ||
[Analyze grammar]

etasminnantare śabdo bherīśaṅkhasamākulaḥ |
śruto vai sarvasainyānāṃ kampayandharaṇītalam || 27 ||
[Analyze grammar]

śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ |
naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 25

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: