Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ |
ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram || 1 ||
[Analyze grammar]

rājanparighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam |
sumahanno balaṃ kasmādviṣādaṃ bhajate bhavān || 2 ||
[Analyze grammar]

kailāsaśikharāvāsī yakṣairbahubhirāvṛtaḥ |
sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ || 3 ||
[Analyze grammar]

sa maheśvarasakhyena ślāghamānastvayā vibho |
nirjitaḥ samare roṣāl lokapālo mahābalaḥ || 4 ||
[Analyze grammar]

vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca |
tvayā kailāsaśikharādvimānamidamāhṛtam || 5 ||
[Analyze grammar]

mayena dānavendreṇa tvadbhayāt sakhyamicchatā |
duhitā tava bhāryārthe dattā rākṣasapuṃgava || 6 ||
[Analyze grammar]

dānavendro madhurnāma vīryotsikto durāsadaḥ |
vigṛhya vaśamānītaḥ kumbhīnasyāḥ sukhāvahaḥ || 7 ||
[Analyze grammar]

nirjitāste mahābāho nāgā gatvā rasātalam |
vāsukistakṣakaḥ śaṅkho jaṭī ca vaśamāhṛtāḥ || 8 ||
[Analyze grammar]

akṣayā balavantaśca śūrā labdhavarāḥ punaḥ |
tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho || 9 ||
[Analyze grammar]

svabalaṃ samupāśritya nītā vaśamariṃdama |
māyāścādhigatāstatra bahavo rākṣasādhipa || 10 ||
[Analyze grammar]

śūrāśca balavantaśca varuṇasya sutā raṇe |
nirjitāste mahābāho caturvidhabalānugāḥ || 11 ||
[Analyze grammar]

mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam |
avagāhya tvayā rājanyamasya balasāgaram || 12 ||
[Analyze grammar]

jayaśca viplulaḥ prāpto mṛtyuśca pratiṣedhitaḥ |
suyuddhena ca te sarve lokāstatra sutoṣitāḥ || 13 ||
[Analyze grammar]

kṣatriyairbahubhirvīraiḥ śakratulyaparākramaiḥ |
āsīdvasumatī pūrṇā mahadbhiriva pādapaiḥ || 14 ||
[Analyze grammar]

teṣāṃ vīryaguṇotsāhairna samo rāghavo raṇe |
prasahya te tvayā rājan hatāḥ paramadurjayāḥ || 15 ||
[Analyze grammar]

rājannāpadayukteyamāgatā prākṛtājjanāt |
hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 7

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: