Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham |
rākṣasendro hanumatā śakreṇeva mahātmanā |
abravīd rākṣasān sarvān hriyā kiṃ cidavāṅmukhaḥ || 1 ||
[Analyze grammar]

dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī |
tena vānaramātreṇa dṛṣṭā sītā ca jānakī || 2 ||
[Analyze grammar]

prasādo dharṣitaścaityaḥ pravarā rākṣasā hatāḥ |
āvilā ca purī laṅkā sarvā hanumatā kṛtā || 3 ||
[Analyze grammar]

kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktamanantaram |
ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet || 4 ||
[Analyze grammar]

mantramūlaṃ hi vijayaṃ prāhurāryā manasvinaḥ |
tasmādvai rocaye mantraṃ rāmaṃ prati mahābalāḥ || 5 ||
[Analyze grammar]

trividhāḥ puruṣā loke uttamādhamamadhyamāḥ |
teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmyaham || 6 ||
[Analyze grammar]

mantribhirhitasaṃyuktaiḥ samarthairmantranirṇaye |
mitrairvāpi samānārthairbāndhavairapi vā hitaiḥ || 7 ||
[Analyze grammar]

sahito mantrayitvā yaḥ karmārambhānpravartayet |
daive ca kurute yatnaṃ tamāhuḥ puruṣottamam || 8 ||
[Analyze grammar]

eko'rthaṃ vimṛśedeko dharme prakurute manaḥ |
ekaḥ kāryāṇi kurute tamāhurmadhyamaṃ naram || 9 ||
[Analyze grammar]

guṇadoṣāvaniścitya tyaktvā daivavyapāśrayam |
kariṣyāmīti yaḥ kāryamupekṣet sa narādhamaḥ || 10 ||
[Analyze grammar]

yatheme puruṣā nityamuttamādhamamadhyamāḥ |
evaṃ mantro'pi vijñeya uttamādhamamadhyamaḥ || 11 ||
[Analyze grammar]

aikamatyamupāgamya śāstradṛṣṭena cakṣuṣā |
mantriṇo yatra nirastāstamāhurmantramuttamam || 12 ||
[Analyze grammar]

bahvyo'pi matayo gatvā mantriṇo hyarthanirṇaye |
punaryatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ || 13 ||
[Analyze grammar]

anyonyamatimāsthāya yatra saṃpratibhāṣyate |
na caikamatye śreyo'sti mantraḥ so'dhama ucyate || 14 ||
[Analyze grammar]

tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ |
kāryaṃ saṃpratipadyantāmetat kṛtyatamaṃ mama || 15 ||
[Analyze grammar]

vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ |
rāmo'bhyeti purīṃ laṅkāmasmākamuparodhakaḥ || 16 ||
[Analyze grammar]

tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham |
tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ || 17 ||
[Analyze grammar]

asminnevaṃgate kārye viruddhe vānaraiḥ saha |
hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 6

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: