Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā |
sā dadarśa kapiṃ tatra praśritaṃ priyavādinam || 1 ||
[Analyze grammar]

sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavadupasthitam |
maithilī cintayāmāsa svapno'yamiti bhāminī || 2 ||
[Analyze grammar]

sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā |
cireṇa saṃjñāṃ pratilabhya caiva vicintayāmāsa viśālanetrā || 3 ||
[Analyze grammar]

svapno mayāyaṃ vikṛto'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇairniṣiddhaḥ |
svastyastu rāmāya salakṣmaṇāya tathā piturme janakasya rājñaḥ || 4 ||
[Analyze grammar]

svapno'pi nāyaṃ na hi me'sti nidrā śokena duḥkhena ca pīḍitāyāḥ |
sukhaṃ hi me nāsti yato'smi hīnā tenendupūrṇapratimānanena || 5 ||
[Analyze grammar]

ahaṃ hi tasyādya mano bhavena saṃpīḍitā tadgatasarvabhāvā |
vicintayantī satataṃ tameva tathaiva paśyāmi tathā śṛṇomi || 6 ||
[Analyze grammar]

manorathaḥ syāditi cintayāmi tathāpi buddhyā ca vitarkayāmi |
kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām || 7 ||
[Analyze grammar]

namo'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya |
anena coktaṃ yadidaṃ mamāgrato vanaukasā tacca tathāstu nānyathā || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 30

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: