Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ |
saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha || 1 ||
[Analyze grammar]

rājā daśaratho nāma rathakuñjaravājinām |
puṇyaśīlo mahākīrtirṛjurāsīnmahāyaśāḥ |
cakravartikule jātaḥ puraṃdarasamo bale || 2 ||
[Analyze grammar]

ahiṃsāratirakṣudro ghṛṇī satyaparākramaḥ |
mukhyaścekṣvākuvaṃśasya lakṣmīvāṃl lakṣmivardhanaḥ || 3 ||
[Analyze grammar]

pārthivavyañjanairyuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ |
pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī || 4 ||
[Analyze grammar]

tasya putraḥ priyo jyeṣṭhastārādhipanibhānanaḥ |
rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām || 5 ||
[Analyze grammar]

rakṣitā svasya vṛttasya svajanasyāpi rakṣitā |
rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ || 6 ||
[Analyze grammar]

tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ |
sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam || 7 ||
[Analyze grammar]

tena tatra mahāraṇye mṛgayāṃ paridhāvatā |
janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau |
tatastvamarṣāpahṛtā jānakī rāvaṇena tu || 8 ||
[Analyze grammar]

yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām |
aśrauṣaṃ rāghavasyāhaṃ seyamāsāditā mayā || 9 ||
[Analyze grammar]

virarāmaivamuktvāsau vācaṃ vānarapuṃgavaḥ |
jānakī cāpi tacchrutvā vismayaṃ paramaṃ gatā || 10 ||
[Analyze grammar]

tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam |
unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣamaikṣata || 11 ||
[Analyze grammar]

sā tiryagūrdhvaṃ ca tathāpyadhastānnirīkṣamāṇā tamacintya buddhim |
dadarśa piṅgādhipateramātyaṃ vātātmajaṃ sūryamivodayastham || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 29

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: