Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā viprekṣamāṇasya vanaṃ puṣpitapādapam |
vicinvataśca vaidehīṃ kiṃ ciccheṣā niśābhavat || 1 ||
[Analyze grammar]

ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām |
śuśrāva brahmaghoṣāṃśca virātre brahmarakṣasām || 2 ||
[Analyze grammar]

atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ |
prābodhyata mahābāhurdaśagrīvo mahābalaḥ || 3 ||
[Analyze grammar]

vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān |
srastamālyāmbaradharo vaidehīmanvacintayat || 4 ||
[Analyze grammar]

bhṛśaṃ niyuktastasyāṃ ca madanena madotkaṭaḥ |
na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum || 5 ||
[Analyze grammar]

sa sarvābharaṇairyukto bibhracchriyamanuttamām |
tāṃ nagairvividhairjuṣṭāṃ sarvapuṣpaphalopagaiḥ || 6 ||
[Analyze grammar]

vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām |
sadāmadaiśca vihagairvicitrāṃ paramādbhutām || 7 ||
[Analyze grammar]

īhāmṛgaiśca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ |
vīthīḥ saṃprekṣamāṇaśca maṇikāñcanatoraṇāḥ || 8 ||
[Analyze grammar]

nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitairvṛtām |
aśokavanikāmeva prāviśat saṃtatadrumām || 9 ||
[Analyze grammar]

aṅganāśatamātraṃ tu taṃ vrajantamanuvrajat |
mahendramiva paulastyaṃ devagandharvayoṣitaḥ || 10 ||
[Analyze grammar]

dīpikāḥ kāñcanīḥ kāścijjagṛhustatra yoṣitaḥ |
bālavyajanahastāśca tālavṛntāni cāparāḥ || 11 ||
[Analyze grammar]

kāñcanairapi bhṛṅgārairjahruḥ salilamagrataḥ |
maṇḍalāgrānasīṃścaiva gṛhyānyāḥ pṛṣṭhato yayuḥ || 12 ||
[Analyze grammar]

kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī |
dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā || 13 ||
[Analyze grammar]

rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham |
sauvarṇadaṇḍamaparā gṛhītvā pṛṣṭhato yayau || 14 ||
[Analyze grammar]

nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ |
anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva || 15 ||
[Analyze grammar]

tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam |
śuśrāva paramastrīṇāṃ sa kapirmārutātmajaḥ || 16 ||
[Analyze grammar]

taṃ cāpratimakarmāṇamacintyabalapauruṣam |
dvāradeśamanuprāptaṃ dadarśa hanumān kapiḥ || 17 ||
[Analyze grammar]

dīpikābhiranekābhiḥ samantādavabhāsitam |
gandhatailāvasiktābhirdhriyamāṇābhiragrataḥ || 18 ||
[Analyze grammar]

kāmadarpamadairyuktaṃ jihmatāmrāyatekṣaṇam |
samakṣamiva kandarpamapaviddha śarāsanam || 19 ||
[Analyze grammar]

mathitāmṛtaphenābhamarajo vastramuttamam |
salīlamanukarṣantaṃ vimuktaṃ saktamaṅgade || 20 ||
[Analyze grammar]

taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ |
samīpamupasaṃkrāntaṃ nidhyātumupacakrame || 21 ||
[Analyze grammar]

avekṣamāṇaśca tato dadarśa kapikuñjaraḥ |
rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ || 22 ||
[Analyze grammar]

tābhiḥ parivṛto rājā surūpābhirmahāyaśāḥ |
tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam || 23 ||
[Analyze grammar]

kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ |
tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ || 24 ||
[Analyze grammar]

vṛtaḥ paramanārībhistārābhiriva candramāḥ |
taṃ dadarśa mahātejāstejovantaṃ mahākapiḥ || 25 ||
[Analyze grammar]

rāvaṇo'yaṃ mahābāhuriti saṃcintya vānaraḥ |
avapluto mahātejā hanūmānmārutātmajaḥ || 26 ||
[Analyze grammar]

sa tathāpyugratejāḥ sannirdhūtastasya tejasā |
patraguhyāntare sakto hanūmān saṃvṛto'bhavat || 27 ||
[Analyze grammar]

sa tāmasitakeśāntāṃ suśroṇīṃ saṃhatastanīm |
didṛkṣurasitāpāṅgīmupāvartata rāvaṇaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 16

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: