Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam |
prajagāma nabhaścandro haṃso nīlamivodakam || 1 ||
[Analyze grammar]

sācivyamiva kurvan sa prabhayā nirmalaprabhaḥ |
candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam || 2 ||
[Analyze grammar]

sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām |
śokabhārairiva nyastāṃ bhārairnāvamivāmbhasi || 3 ||
[Analyze grammar]

didṛkṣamāṇo vaidehīṃ hanūmānmārutātmajaḥ |
sa dadarśāvidūrasthā rākṣasīrghoradarśanāḥ || 4 ||
[Analyze grammar]

ekākṣīmekakarṇāṃ ca karṇaprāvaraṇāṃ tathā |
akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām || 5 ||
[Analyze grammar]

atikāyottamāṅgīṃ ca tanudīrghaśirodharām |
dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm || 6 ||
[Analyze grammar]

lambakarṇalalāṭāṃ ca lambodarapayodharām |
lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām || 7 ||
[Analyze grammar]

hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā |
karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām || 8 ||
[Analyze grammar]

vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ |
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ || 9 ||
[Analyze grammar]

varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ |
gajoṣṭrahayapādāśca nikhātaśiraso'parāḥ || 10 ||
[Analyze grammar]

ekahastaikapādāśca kharakarṇyaśvakarṇikāḥ |
gokarṇīrhastikarṇīśca harikarṇīstathāparāḥ || 11 ||
[Analyze grammar]

anāsā atināsāśca tiryannāsā vināsikāḥ |
gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ || 12 ||
[Analyze grammar]

hastipādā mahāpādā gopādāḥ pādacūlikāḥ |
atimātraśirogrīvā atimātrakucodarīḥ || 13 ||
[Analyze grammar]

atimātrāsya netrāśca dīrghajihvānakhāstathā |
ajāmukhīrhastimukhīrgomukhīḥ sūkarīmukhīḥ || 14 ||
[Analyze grammar]

hayoṣṭrakharavaktrāśca rākṣasīrghoradarśanāḥ |
śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ || 15 ||
[Analyze grammar]

karālā dhūmrakeśīśca rakṣasīrvikṛtānanāḥ |
pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ || 16 ||
[Analyze grammar]

māṃsaśoṇitadigdhāṅgīrmāṃsaśoṇitabhojanāḥ |
tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ || 17 ||
[Analyze grammar]

skandhavantamupāsīnāḥ parivārya vanaspatim |
tasyādhastācca tāṃ devīṃ rājaputrīmaninditām || 18 ||
[Analyze grammar]

lakṣayāmāsa lakṣmīvān hanūmāñjanakātmajām |
niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām || 19 ||
[Analyze grammar]

kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitāmiva |
cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām || 20 ||
[Analyze grammar]

bhūṣaṇairuttamairhīnāṃ bhartṛvātsalyabhūṣitām |
rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām || 21 ||
[Analyze grammar]

viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūmiva |
candralekhāṃ payodānte śāradābhrairivāvṛtām || 22 ||
[Analyze grammar]

kliṣṭarūpāmasaṃsparśādayuktāmiva vallakīm |
sītāṃ bhartṛhite yuktāmayuktāṃ rakṣasāṃ vaśe || 23 ||
[Analyze grammar]

aśokavanikāmadhye śokasāgaramāplutām |
tābhiḥ parivṛtāṃ tatra sagrahāmiva rohiṇīm |
dadarśa hanumāndevīṃ latāmakusumāmiva || 24 ||
[Analyze grammar]

sā malena ca digdhāṅgī vapuṣā cāpyalaṃkṛtā |
mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca || 25 ||
[Analyze grammar]

malinena tu vastreṇa parikliṣṭena bhāminīm |
saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ || 26 ||
[Analyze grammar]

tāṃ devīṃ dīnavadanāmadīnāṃ bhartṛtejasā |
rakṣitāṃ svena śīlena sītāmasitalocanām || 27 ||
[Analyze grammar]

tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām |
mṛgakanyāmiva trastāṃ vīkṣamāṇāṃ samantataḥ || 28 ||
[Analyze grammar]

dahantīmiva niḥśvāsairvṛkṣānpallavadhāriṇaḥ |
saṃghātamiva śokānāṃ duḥkhasyormimivotthitām || 29 ||
[Analyze grammar]

tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm || 30 ||
[Analyze grammar]

praharṣamatulaṃ lebhe mārutiḥ prekṣya maithilīm |
harṣajāni ca so'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām |
mumoca hanumāṃstatra namaścakre ca rāghavam || 31 ||
[Analyze grammar]

namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān |
sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto'bhavat || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 15

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: