Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ |
vyādiṣṭāḥ kapirājena yathoktaṃ jagmurañjasā || 1 ||
[Analyze grammar]

sarāṃsi saritaḥ kakṣānākāśaṃ nagarāṇi ca |
nadīdurgāṃstathā śailān vicinvanti samantataḥ || 2 ||
[Analyze grammar]

sugrīveṇa samākhyātān sarve vānarayūthapāḥ |
pradeśānpravicinvanti saśailavanakānanān || 3 ||
[Analyze grammar]

vicintya divasaṃ sarve sītādhigamane dhṛtāḥ |
samāyānti sma medinyāṃ niśākāleśu vānarāḥ || 4 ||
[Analyze grammar]

sarvartukāṃśca deśeṣu vānarāḥ saphalāndrumān |
āsādya rajanīṃ śayyāṃ cakruḥ sarveṣvahaḥsu te || 5 ||
[Analyze grammar]

tadahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ |
kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ || 6 ||
[Analyze grammar]

vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha |
adṛṣṭvā vinataḥ sītāmājagāma mahābalaḥ || 7 ||
[Analyze grammar]

uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ |
āgataḥ saha sainyena vīraḥ śatabalistadā || 8 ||
[Analyze grammar]

suṣeṇaḥ paścimāmāśāṃ vicitya saha vānaraiḥ |
sametya māse saṃpūrṇe sugrīvamupacakrame || 9 ||
[Analyze grammar]

taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca |
āsīnaṃ saha rāmeṇa sugrīvamidamabruvan || 10 ||
[Analyze grammar]

vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca |
nimnagāḥ sāgarāntāśca sarve janapadāstathā || 11 ||
[Analyze grammar]

guhāśca vicitāḥ sarvā yāstvayā parikīrtitāḥ |
vicitāśca mahāgulmā latāvitatasaṃtatāḥ || 12 ||
[Analyze grammar]

gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca |
sattvānyatipramāṇāni vicitāni hatāni ca |
ye caiva gahanā deśā vicitāste punaḥ punaḥ || 13 ||
[Analyze grammar]

udārasattvābhijano mahātmā sa maithilīṃ drakṣyati vānarendraḥ |
diśaṃ tu yāmeva gatā tu sītā tāmāsthito vāyusuto hanūmān || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 46

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: