Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ |
sugrīveṇa yathoddiṣṭaṃ taṃ deśamupacakrame || 1 ||
[Analyze grammar]

sa tu dūramupāgamya sarvaistaiḥ kapisattamaiḥ |
vicinoti sma vindhyasya guhāśca gahanāni ca || 2 ||
[Analyze grammar]

parvatāgrānnadīdurgān sarāṃsi vipulāndrumān |
vṛkṣaṣaṇḍāṃśca vividhānparvatān ghanapādapān || 3 ||
[Analyze grammar]

anveṣamāṇāste sarve vānarāḥ sarvato diśam |
na sītāṃ dadṛśurvīrā maithilīṃ janakātmajām || 4 ||
[Analyze grammar]

te bhakṣayanto mūlāni phalāni vividhāni ca |
anveṣamāṇā durdharṣā nyavasaṃstatra tatra ha |
sa tu deśo duranveṣo guhāgahanavānmahān || 5 ||
[Analyze grammar]

tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ |
deśamanyaṃ durādharṣaṃ viviśuścākutobhayāḥ || 6 ||
[Analyze grammar]

yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ |
nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham || 7 ||
[Analyze grammar]

na santi mahiṣā yatra na mṛgā na ca hastinaḥ |
śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ || 8 ||
[Analyze grammar]

snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ |
prekṣaṇīyāḥ sugandhāśca bhramaraiścāpi varjitāḥ || 9 ||
[Analyze grammar]

kaṇḍurnāma mahābhāgaḥ satyavādī tapodhanaḥ |
maharṣiḥ paramāmarṣī niyamairduṣpradharṣaṇaḥ || 10 ||
[Analyze grammar]

tasya tasmin vane putro bālako daśavārṣikaḥ |
pranaṣṭo jīvitāntāya kruddhastatra mahāmuniḥ || 11 ||
[Analyze grammar]

tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahadvanam |
aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam || 12 ||
[Analyze grammar]

tasya te kānanāntāṃstu girīṇāṃ kandarāṇi ca |
prabhavāni nadīnāṃca vicinvanti samāhitāḥ || 13 ||
[Analyze grammar]

tatra cāpi mahātmāno nāpaśyañjanakātmajām |
hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ || 14 ||
[Analyze grammar]

te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam |
dadṛśuḥ krūrakarmāṇamasuraṃ suranirbhayam || 15 ||
[Analyze grammar]

taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailamivāparam |
gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam || 16 ||
[Analyze grammar]

so'pi tān vānarān sarvānnaṣṭāḥ sthetyabravīdbalī |
abhyadhāvata saṃkruddho muṣṭimudyamya saṃhitam || 17 ||
[Analyze grammar]

tamāpatantaṃ sahasā vāliputro'ṅgadastadā |
rāvaṇo'yamiti jñātvā talenābhijaghāna ha || 18 ||
[Analyze grammar]

sa vāliputrābhihato vaktrācchoṇitamudvaman |
asuro nyapatadbhūmau paryasta iva parvataḥ || 19 ||
[Analyze grammar]

te tu tasminnirucchvāse vānarā jitakāśinaḥ |
vyacinvanprāyaśastatra sarvaṃ tadgirigahvaram || 20 ||
[Analyze grammar]

vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ |
anyadevāparaṃ ghoraṃ viviśurgirigahvaram || 21 ||
[Analyze grammar]

te vicintya punaḥ khinnā viniṣpatya samāgatāḥ |
ekānte vṛkṣamūle tu niṣedurdīnamānasāḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 47

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: