Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ityuktastārayā vākyaṃ praśritaṃ dharmasaṃhitam |
mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ || 1 ||
[Analyze grammar]

tasminpratigṛhīte tu vākye harigaṇeśvaraḥ |
lakṣmaṇāt sumahattrāsaṃ vastraṃ klinnamivātyajat || 2 ||
[Analyze grammar]

tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat |
ciccheda vimadaścāsīt sugrīvo vānareśvaraḥ || 3 ||
[Analyze grammar]

sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ |
abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan || 4 ||
[Analyze grammar]

pranaṣṭā śrīśca kīrtiśca kapirājyaṃ ca śāśvatam |
rāmaprasādāt saumitre punaḥ prāptamidaṃ mayā || 5 ||
[Analyze grammar]

kaḥ śaktastasya devasya khyātasya svena karmaṇā |
tādṛśaṃ vikramaṃ vīra pratikartumariṃdama || 6 ||
[Analyze grammar]

sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam |
sahāyamātreṇa mayā rāghavaḥ svena tejasā || 7 ||
[Analyze grammar]

sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ |
śailaśca vasudhā caiva bāṇenaikena dāritāḥ || 8 ||
[Analyze grammar]

dhanurvisphāramāṇasya yasya śabdena lakṣmaṇa |
saśailā kampitā bhūmiḥ sahāyaistasya kiṃ nu vai || 9 ||
[Analyze grammar]

anuyātrāṃ narendrasya kariṣye'haṃ nararṣabha |
gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram || 10 ||
[Analyze grammar]

yadi kiṃ cidatikrāntaṃ viśvāsāt praṇayena vā |
preṣyasya kṣamitavyaṃ me na kaścinnāparādhyati || 11 ||
[Analyze grammar]

iti tasya bruvāṇasya sugrīvasya mahātmanaḥ |
abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedamuvāca ha || 12 ||
[Analyze grammar]

sarvathā hi mama bhrātā sanātho vānareśvara |
tvayā nāthena sugrīva praśritena viśeṣataḥ || 13 ||
[Analyze grammar]

yaste prabhāvaḥ sugrīva yacca te śaucamuttamam |
arhastaṃ kapirājyasya śriyaṃ bhoktumanuttamām || 14 ||
[Analyze grammar]

sahāyena ca sugrīva tvayā rāmaḥ pratāpavān |
vadhiṣyati raṇe śatrūnacirānnātra saṃśayaḥ || 15 ||
[Analyze grammar]

dharmajñasya kṛtajñasya saṃgrāmeṣvanivartinaḥ |
upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam || 16 ||
[Analyze grammar]

doṣajñaḥ sati sāmarthye ko'nyo bhāṣitumarhati |
varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama || 17 ||
[Analyze grammar]

sadṛśaścāsi rāmasya vikrameṇa balena ca |
sahāyo daivatairdattaścirāya haripuṃgava || 18 ||
[Analyze grammar]

kiṃ tu śīghramito vīra niṣkrāma tvaṃ mayā saha |
sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam || 19 ||
[Analyze grammar]

yacca śokābhibhūtasya śrutvā rāmasya bhāṣitam |
mayā tvaṃ paruṣāṇyuktastacca tvaṃ kṣantumarhasi || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 35

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: