Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktastu sugrīvo lakṣmaṇena mahātmanā |
hanumantaṃ sthitaṃ pārśve sacivaṃ vākyamabravīt || 1 ||
[Analyze grammar]

mahendrahimavadvindhyakailāsaśikhareṣu ca |
mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ || 2 ||
[Analyze grammar]

taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ |
parvateṣu samudrānte paścimasyāṃ tu ye diśi || 3 ||
[Analyze grammar]

ādityabhavane caiva girau saṃdhyābhrasaṃnibhe |
padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ || 4 ||
[Analyze grammar]

añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ |
añjane parate caiva ye vasanti plavaṃgamāḥ || 5 ||
[Analyze grammar]

manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ |
merupārśvagatāścaiva ye ca dhūmragiriṃ śritāḥ || 6 ||
[Analyze grammar]

taruṇādityavarṇāśca parvate ye mahāruṇe |
pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ || 7 ||
[Analyze grammar]

vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca |
tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ || 8 ||
[Analyze grammar]

tāṃstāṃstvamānaya kṣipraṃ pṛthivyāṃ sarvavānarān |
sāmadānādibhiḥ kalpairāśu preṣaya vānarān || 9 ||
[Analyze grammar]

preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ |
tvaraṇārthaṃ tu bhūyastvaṃ harīn saṃpreṣayāparān || 10 ||
[Analyze grammar]

ye prasaktāśca kāmeṣu dīrghasūtrāśca vānarāḥ |
ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt || 11 ||
[Analyze grammar]

ahobhirdaśabhirye ca nāgacchanti mamājñayā |
hantavyāste durātmāno rājaśāsanadūṣakāḥ || 12 ||
[Analyze grammar]

śatānyatha sahasrāṇi koṭyaśca mama śāsanāt |
prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ || 13 ||
[Analyze grammar]

meghaparvatasaṃkāśāśchādayanta ivāmbaram |
ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanāditaḥ || 14 ||
[Analyze grammar]

te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ |
ānayantu harīn sarvāṃstvaritāḥ śāsanānmama || 15 ||
[Analyze grammar]

tasya vānararājasya śrutvā vāyusuto vacaḥ |
dikṣu sarvāsu vikrāntānpreṣayāmāsa vānarān || 16 ||
[Analyze grammar]

te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ |
prayātāḥ prahitā rājñā harayastatkṣaṇena vai || 17 ||
[Analyze grammar]

te samudreṣu giriṣu vaneṣu ca saritsu ca |
vānarā vānarān sarvān rāmahetoracodayan || 18 ||
[Analyze grammar]

mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ |
sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ || 19 ||
[Analyze grammar]

tataste'ñjanasaṃkāśā girestasmānmahājavāḥ |
tisraḥ koṭyaḥ plavaṃgānāṃ niryayuryatra rāghavaḥ || 20 ||
[Analyze grammar]

astaṃ gacchati yatrārkastasmin girivare ratāḥ |
taptahemasamābhāsāstasmāt koṭyo daśacyutāḥ || 21 ||
[Analyze grammar]

kailāsa śikharebhyaśca siṃhakesaravarcasām |
tataḥ koṭisahasrāṇi vānarāṇāmupāgaman || 22 ||
[Analyze grammar]

phalamūlena jīvanto himavantamupāśritāḥ |
teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata || 23 ||
[Analyze grammar]

aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām |
vindhyādvānarakoṭīnāṃ sahasrāṇyapatandrutam || 24 ||
[Analyze grammar]

kṣīrodavelānilayāstamālavanavāsinaḥ |
nārikelāśanāścaiva teṣāṃ saṃkhyā na vidyate || 25 ||
[Analyze grammar]

vanebhyo gahvarebhyaśca saridbhyaśca mahājavāḥ |
āgacchadvānarī senā pibantīva divākaram || 26 ||
[Analyze grammar]

ye tu tvarayituṃ yātā vānarāḥ sarvavānarān |
te vīrā himavacchailaṃ dadṛśustaṃ mahādrumam || 27 ||
[Analyze grammar]

tasmin girivare ramye yajño maheśvaraḥ purā |
sarvadevamanastoṣo babhau divyo manoharaḥ || 28 ||
[Analyze grammar]

annaviṣyandajātāni mūlāni ca phalāni ca |
amṛtasvādukalpāni dadṛśustatra vānarāḥ || 29 ||
[Analyze grammar]

tadanna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam |
yaḥ kaścit sakṛdaśnāti māsaṃ bhavati tarpitaḥ || 30 ||
[Analyze grammar]

tāni mūlāni divyāni phalāni ca phalāśanāḥ |
auṣadhāni ca divyāni jagṛhurhariyūthapāḥ || 31 ||
[Analyze grammar]

tasmācca yajñāyatanāt puṣpāṇi surabhīṇi ca |
āninyurvānarā gatvā sugrīvapriyakāraṇāt || 32 ||
[Analyze grammar]

te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān |
saṃcodayitvā tvaritaṃ yūthānāṃ jagmuragrataḥ || 33 ||
[Analyze grammar]

te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ |
kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ || 34 ||
[Analyze grammar]

te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ |
taṃ pratigrāhayāmāsurvacanaṃ cedamabruvan || 35 ||
[Analyze grammar]

sarve parigatāḥ śailāḥ samudrāśca vanāni ca |
pṛthivyāṃ vānarāḥ sarve śāsanādupayānti te || 36 ||
[Analyze grammar]

evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ |
pratijagrāha ca prītasteṣāṃ sarvamupāyanam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 36

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: