Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā bruvāṇaṃ saumitriṃ pradīptamiva tejasā |
abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā || 1 ||
[Analyze grammar]

naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣamarhati |
harīṇāmīśvaraḥ śrotuṃ tava vaktrādviśeṣataḥ || 2 ||
[Analyze grammar]

naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ |
naivānṛtakatho vīra na jihmaśca kapīśvaraḥ || 3 ||
[Analyze grammar]

upakāraṃ kṛtaṃ vīro nāpyayaṃ vismṛtaḥ kapiḥ |
rāmeṇa vīra sugrīvo yadanyairduṣkaraṃ raṇe || 4 ||
[Analyze grammar]

rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam |
prāptavāniha sugrīvo rumāṃ māṃ ca paraṃtapa || 5 ||
[Analyze grammar]

suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukhamuttamam |
prāptakālaṃ na jānīte viśvāmitro yathā muniḥ || 6 ||
[Analyze grammar]

ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa |
aho'manyata dharmātmā viśvāmitro mahāmuniḥ || 7 ||
[Analyze grammar]

sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ |
viśvāmitro mahātejāḥ kiṃ punaryaḥ pṛthagjanaḥ || 8 ||
[Analyze grammar]

dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa |
avitṛptasya kāmeṣu rāmaḥ kṣantumihārhati || 9 ||
[Analyze grammar]

na ca roṣavaśaṃ tāta gantumarhasi lakṣmaṇa |
niścayārthamavijñāya sahasā prākṛto yathā || 10 ||
[Analyze grammar]

sattvayuktā hi puruṣāstvadvidhāḥ puruṣarṣabha |
avimṛśya na roṣasya sahasā yānti vaśyatām || 11 ||
[Analyze grammar]

prasādaye tvāṃ dharmajña sugrīvārthe samāhitā |
mahān roṣasamutpannaḥ saṃrambhastyajyatāmayam || 12 ||
[Analyze grammar]

rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca |
rāmapriyārthaṃ sugrīvastyajediti matirmama || 13 ||
[Analyze grammar]

samāneṣvyati sugrīvaḥ sītayā saha rāghavam |
śaśāṅkamiva rohiṣyā nihatvā rāvaṇaṃ raṇe || 14 ||
[Analyze grammar]

śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām |
ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca || 15 ||
[Analyze grammar]

ahatvā tāṃśca durdharṣān rākṣasān kāmarūpiṇaḥ |
na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā || 16 ||
[Analyze grammar]

te na śakyā raṇe hantumasahāyena lakṣmaṇa |
rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ || 17 ||
[Analyze grammar]

evamākhyātavān vālī sa hyabhijño harīśvaraḥ |
āgamastu na me vyaktaḥ śravāttasya bravīmyaham || 18 ||
[Analyze grammar]

tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ |
ānetuṃ vānarānyuddhe subahūn hariyūthapān || 19 ||
[Analyze grammar]

tāṃśca pratīkṣamāṇo'yaṃ vikrāntān sumahābalān |
rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ || 20 ||
[Analyze grammar]

kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā |
adya tairvānarair sarvairāgantavyaṃ mahābalaiḥ || 21 ||
[Analyze grammar]

ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca |
adya tvāmupayāsyanti jahi kopamariṃdama |
koṭyo'nekāstu kākutstha kapīnāṃ dīptatejasām || 22 ||
[Analyze grammar]

tava hi mukhamidaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ |
harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 34

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: