Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tamapratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham |
sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ || 1 ||
[Analyze grammar]

kruddhaṃ niḥśvasamānaṃ taṃ pradīptamiva tejasā |
bhrāturvyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam || 2 ||
[Analyze grammar]

utpapāta hariśreṣṭho hitvā sauvarṇamāsanam |
mahānmahendrasya yathā svalaṃkṛta iva dhvajaḥ || 3 ||
[Analyze grammar]

utpatantamanūtpetū rumāprabhṛtayaḥ striyaḥ |
sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva || 4 ||
[Analyze grammar]

saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ |
babhūvāvasthitastatra kalpavṛkṣo mahāniva || 5 ||
[Analyze grammar]

rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam |
abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā || 6 ||
[Analyze grammar]

sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ |
kṛtajñaḥ satyavādī ca rājā loke mahīyate || 7 ||
[Analyze grammar]

yastu rājā sthito'dharme mitrāṇāmupakāriṇām |
mithyāpratijñāṃ kurute ko nṛśaṃsatarastataḥ || 8 ||
[Analyze grammar]

śatamaśvānṛte hanti sahasraṃ tu gavānṛte |
ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte || 9 ||
[Analyze grammar]

pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ |
kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara || 10 ||
[Analyze grammar]

gīto'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ |
dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama || 11 ||
[Analyze grammar]

brahmaghne ca surāpe ca core bhagnavrate tathā |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 12 ||
[Analyze grammar]

anāryastvaṃ kṛtaghnaśca mithyāvādī ca vānara |
pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat || 13 ||
[Analyze grammar]

nanu nāma kṛtārthena tvayā rāmasya vānara |
sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtamicchatā || 14 ||
[Analyze grammar]

sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ |
na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam || 15 ||
[Analyze grammar]

mahābhāgena rāmeṇa pāpaḥ karuṇavedinā |
harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā || 16 ||
[Analyze grammar]

kṛtaṃ cennābhijānīṣe rāmasyākliṣṭakarmaṇaḥ |
sadyastvaṃ niśitairbāṇairhato drakṣyasi vālinam || 17 ||
[Analyze grammar]

na ca saṃkucitaḥ panthā yena vālī hato gataḥ |
samaye tiṣṭha sugrīva mā vālipathamanvagāḥ || 18 ||
[Analyze grammar]

na nūnamikṣvākuvarasya kārmukāccyutāñ śarānpaśyasi vajrasaṃnibhān |
tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpyavekṣase || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 33

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: