Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ samupajighrantī kapirājasya tanmukham |
patiṃ lokāccyutaṃ tārā mṛtaṃ vacanamabravīt || 1 ||
[Analyze grammar]

śeṣe tvaṃ viṣame duḥkhamakṛtvā vacanaṃ mama |
upalopacite vīra suduḥkhe vasudhātale || 2 ||
[Analyze grammar]

mattaḥ priyatarā nūnaṃ vānarendra mahī tava |
śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase || 3 ||
[Analyze grammar]

sugrīva eva vikrānto vīra sāhasika priya |
ṛkṣavānaramukhyāstvāṃ balinaṃ paryupāsate || 4 ||
[Analyze grammar]

eṣāṃ vilapitaṃ kṛcchramaṅgadasya ca śocataḥ |
mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase || 5 ||
[Analyze grammar]

idaṃ tacchūraśayanaṃ yatra śeṣe hato yudhi |
śāyitā nihatā yatra tvayaiva ripavaḥ purā || 6 ||
[Analyze grammar]

viśuddhasattvābhijana priyayuddha mama priya |
māmanāthāṃ vihāyaikāṃ gatastvamasi mānada || 7 ||
[Analyze grammar]

śūrāya na pradātavyā kanyā khalu vipaścitā |
śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām || 8 ||
[Analyze grammar]

avabhagnaśca me māno bhagnā me śāśvatī gatiḥ |
agādhe ca nimagnāsmi vipule śokasāgare || 9 ||
[Analyze grammar]

aśmasāramayaṃ nūnamidaṃ me hṛdayaṃ dṛḍham |
bhartāraṃ nihataṃ dṛṣṭvā yannādya śatadhā gatam || 10 ||
[Analyze grammar]

suhṛccaiva hi bhartā ca prakṛtyā ca mama priyaḥ |
āhave ca parākrāntaḥ śūraḥ pañcatvamāgataḥ || 11 ||
[Analyze grammar]

patihīnā tu yā nārī kāmaṃ bhavatu putriṇī |
dhanadhānyaiḥ supūrṇāpi vidhavetyucyate budhaiḥ || 12 ||
[Analyze grammar]

svagātraprabhave vīra śeṣe rudhiramaṇḍale |
kṛmirāgaparistome tvamevaṃ śayane yathā || 13 ||
[Analyze grammar]

reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ |
parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha || 14 ||
[Analyze grammar]

kṛtakṛtyo'dya sugrīvo vaire'sminnatidāruṇe |
yasya rāmavimuktena hṛtamekeṣuṇā bhayam || 15 ||
[Analyze grammar]

śareṇa hṛdi lagnena gātrasaṃsparśane tava |
vāryāmi tvāṃ nirīkṣantī tvayi pañcatvamāgate || 16 ||
[Analyze grammar]

udbabarha śaraṃ nīlastasya gātragataṃ tadā |
girigahvarasaṃlīnaṃ dīptamāśīviṣaṃ yathā || 17 ||
[Analyze grammar]

tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ |
astamastakasaṃruddho raśmirdinakarādiva || 18 ||
[Analyze grammar]

petuḥ kṣatajadhārāstu vraṇebhyastasya sarvaśaḥ |
tāmragairikasaṃpṛktā dhārā iva dharādharāt || 19 ||
[Analyze grammar]

avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā |
asrairnayanajaiḥ śūraṃ siṣecāstrasamāhatam || 20 ||
[Analyze grammar]

rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim |
uvāca tārā piṅgākṣaṃ putramaṅgadamaṅganā || 21 ||
[Analyze grammar]

avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām |
saṃprasaktasya vairasya gato'ntaḥ pāpakarmaṇā || 22 ||
[Analyze grammar]

bālasūryodayatanuṃ prayāntaṃ yamasādanam |
abhivādaya rājānaṃ pitaraṃ putra mānadam || 23 ||
[Analyze grammar]

evamuktaḥ samutthāya jagrāha caraṇau pituḥ |
bhujābhyāṃ pīnavṛtābhyāmaṅgado'hamiti bruvan || 24 ||
[Analyze grammar]

abhivādayamānaṃ tvāmaṅgadaṃ tvaṃ yathāpurā |
dīrghāyurbhava putreti kimarthaṃ nābhibhāṣase || 25 ||
[Analyze grammar]

ahaṃ putrasahāyā tvāmupāse gatacetanam |
siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam || 26 ||
[Analyze grammar]

iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā |
asminnavabhṛthe snātaḥ kathaṃ patnyā mayā vinā || 27 ||
[Analyze grammar]

yā dattā devarājena tava tuṣṭena saṃyuge |
śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim || 28 ||
[Analyze grammar]

rājaśrīrna jahāti tvāṃ gatāsumapi mānada |
sūryasyāvartamānasya śailarājamiva prabhā || 29 ||
[Analyze grammar]

na me vacaḥ pathyamidaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava |
hatā saputrāsmi hatena saṃyuge saha tvayā śrīrvijahāti māmiha || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 23

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: