Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vīkṣamāṇastu mandāsuḥ sarvato mandamucchvasan |
ādāveva tu sugrīvaṃ dadarśa tvātmajāgrataḥ || 1 ||
[Analyze grammar]

taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram |
ābhāṣya vyaktayā vācā sasnehamidamabravīt || 2 ||
[Analyze grammar]

sugrīvadoṣeṇa na māṃ gantumarhasi kilbiṣāt |
kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt || 3 ||
[Analyze grammar]

yugapadvihitaṃ tāta na manye sukhamāvayoḥ |
sauhārdaṃ bhrātṛyuktaṃ hi tadidaṃ jātamanyathā || 4 ||
[Analyze grammar]

pratipadya tvamadyaiva rājyameṣāṃ vanaukasām |
māmapyadyaiva gacchantaṃ viddhi vaivasvatakṣayam || 5 ||
[Analyze grammar]

jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulāmimām |
prajahāmyeṣa vai tūrṇaṃ mahaccāgarhitaṃ yaśaḥ || 6 ||
[Analyze grammar]

asyāṃ tvahamavasthāyāṃ vīra vakṣyāmi yadvacaḥ |
yadyapyasukaraṃ rājan kartumeva tadarhasi || 7 ||
[Analyze grammar]

sukhārhaṃ sukhasaṃvṛddhaṃ bālamenamabāliśam |
bāṣpapūrṇamukhaṃ paśya bhūmau patitamaṅgadam || 8 ||
[Analyze grammar]

mama prāṇaiḥ priyataraṃ putraṃ putramivaurasaṃ |
mayā hīnamahīnārthaṃ sarvataḥ paripālaya || 9 ||
[Analyze grammar]

tvamapyasya hi dātā ca paritrātā ca sarvataḥ |
bhayeṣvabhayadaścaiva yathāhaṃ plavageśvara || 10 ||
[Analyze grammar]

eṣa tārātmajaḥ śrīmāṃstvayā tulyaparākramaḥ |
rakṣasāṃ tu vadhe teṣāmagrataste bhaviṣyati || 11 ||
[Analyze grammar]

anurūpāṇi karmāṇi vikramya balavān raṇe |
kariṣyatyeṣa tāreyastarasvī taruṇo'ṅgadaḥ || 12 ||
[Analyze grammar]

suṣeṇaduhitā ceyamarthasūkṣmaviniścaye |
autpātike ca vividhe sarvataḥ pariniṣṭhitā || 13 ||
[Analyze grammar]

yadeṣā sādhviti brūyāt kāryaṃ tanmuktasaṃśayam |
na hi tārāmataṃ kiṃ cidanyathā parivartate || 14 ||
[Analyze grammar]

rāghavasya ca te kāryaṃ kartavyamaviśaṅkayā |
syādadharmo hyakaraṇe tvāṃ ca hiṃsyādvimānitaḥ || 15 ||
[Analyze grammar]

imāṃ ca mālāmādhatsva divyāṃ sugrīvakāñcanīm |
udārā śrīḥ sthitā hyasyāṃ saṃprajahyānmṛte mayi || 16 ||
[Analyze grammar]

ityevamuktaḥ sugrīvo vālinā bhrātṛsauhṛdāt |
harṣaṃ tyaktvā punardīno grahagrasta ivoḍurāṭ || 17 ||
[Analyze grammar]

tadvālivacanācchāntaḥ kurvanyuktamatandritaḥ |
jagrāha so'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm || 18 ||
[Analyze grammar]

tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam |
saṃsiddhaḥ pretya bhāvāya snehādaṅgadamabravīt || 19 ||
[Analyze grammar]

deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye |
sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava || 20 ||
[Analyze grammar]

yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā |
na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate || 21 ||
[Analyze grammar]

māsyāmitrairgataṃ gacchermā śatrubhirariṃdama |
bharturarthaparo dāntaḥ sugrīvavaśago bhava || 22 ||
[Analyze grammar]

na cātipraṇayaḥ kāryaḥ kartavyo'praṇayaśca te |
ubhayaṃ hi mahādoṣaṃ tasmādantaradṛgbhava || 23 ||
[Analyze grammar]

ityuktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam |
vivṛtairdaśanairbhīmairbabhūvotkrāntajīvitaḥ || 24 ||
[Analyze grammar]

hate tu vīre plavagādhipe tadā plavaṃgamāstatra na śarma lebhire |
vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau || 25 ||
[Analyze grammar]

tatastu tārā vyasanārṇava plutā mṛtasyā bharturvadanaṃ samīkṣya sā |
jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnamivāśritā latā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 22

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: