Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

gatāsuṃ vālinaṃ dṛṣṭvā rāghavastadanantaram |
abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ || 1 ||
[Analyze grammar]

na śokaparitāpena śreyasā yujyate mṛtaḥ |
yadatrānantaraṃ kāryaṃ tat samādhātumarhatha || 2 ||
[Analyze grammar]

lokavṛttamanuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam |
na kālāduttaraṃ kiṃ cit karma śakyamupāsitum || 3 ||
[Analyze grammar]

niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam |
niyatiḥ sarvabhūtānāṃ niyogeṣviha kāraṇam || 4 ||
[Analyze grammar]

na kartā kasya cit kaścinniyoge cāpi neśvaraḥ |
svabhāve vartate lokastasya kālaḥ parāyaṇam || 5 ||
[Analyze grammar]

na kālaḥ kālamatyeti na kālaḥ parihīyate |
svabhāvaṃ vā samāsādya na kaścidativartate || 6 ||
[Analyze grammar]

na kālasyāsti bandhutvaṃ na heturna parākramaḥ |
na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ || 7 ||
[Analyze grammar]

kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā |
dharmaścārthaśca kāmaśca kālakramasamāhitāḥ || 8 ||
[Analyze grammar]

itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam |
dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara || 9 ||
[Analyze grammar]

svadharmasya ca saṃyogājjitastena mahātmanā |
svargaḥ parigṛhītaśca prāṇānaparirakṣatā || 10 ||
[Analyze grammar]

eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ |
tadalaṃ paritāpena prāptakālamupāsyatām || 11 ||
[Analyze grammar]

vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā |
avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ || 12 ||
[Analyze grammar]

kuru tvamasya sugrīva pretakāryamanantaram |
tārāṅgadābhyāṃ sahito vālino dahanaṃ prati || 13 ||
[Analyze grammar]

samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca |
candanāni ca divyāni vālisaṃskārakāraṇāt || 14 ||
[Analyze grammar]

samāśvāsaya cainaṃ tvamaṅgadaṃ dīnacetasaṃ |
mā bhūrbāliśabuddhistvaṃ tvadadhīnamidaṃ puram || 15 ||
[Analyze grammar]

aṅgadastvānayenmālyaṃ vastrāṇi vividhāni ca |
ghṛtaṃ tailamatho gandhānyaccātra samanantaram || 16 ||
[Analyze grammar]

tvaṃ tāra śibikāṃ śīghramādāyāgaccha saṃbhramāt |
tvarā guṇavatī yuktā hyasmin kāle viśeṣataḥ || 17 ||
[Analyze grammar]

sajjībhavantu plavagāḥ śibikāvāhanocitāḥ |
samarthā balinaścaiva nirhariṣyanti vālinam || 18 ||
[Analyze grammar]

evamuktvā tu sugrīvaṃ sumitrānandavardhanaḥ |
tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā || 19 ||
[Analyze grammar]

lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ |
praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ || 20 ||
[Analyze grammar]

ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ |
vānarairuhyamānāṃ tāṃ śūrairudvahanocitaiḥ || 21 ||
[Analyze grammar]

tato vālinamudyamya sugrīvaḥ śibikāṃ tadā |
āropayata vikrośannaṅgadena sahaiva tu || 22 ||
[Analyze grammar]

āropya śibikāṃ caiva vālinaṃ gatajīvitam |
alaṃkāraiśca vividhairmālyairvastraiśca bhūṣitam || 23 ||
[Analyze grammar]

ājñāpayattadā rājā sugrīvaḥ plavageśvaraḥ |
aurdhvadehikamāryasya kriyatāmanurūpataḥ || 24 ||
[Analyze grammar]

viśrāṇayanto ratnāni vividhāni bahūni ca |
agrataḥ plavagā yāntu śibikā tadanantaram || 25 ||
[Analyze grammar]

rājñāmṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ |
tādṛśaṃ vālinaḥ kṣipraṃ prākurvannaurdhvadehikam || 26 ||
[Analyze grammar]

aṅgadamaprigṛhyāśu tāraprabhṛtayastathā |
krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ || 27 ||
[Analyze grammar]

tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ |
anujagmurhi bhartāraṃ krośantyaḥ karuṇasvanāḥ || 28 ||
[Analyze grammar]

tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare |
vanāni girayaḥ sarve vikrośantīva sarvataḥ || 29 ||
[Analyze grammar]

puline girinadyāstu vivikte jalasaṃvṛte |
citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ || 30 ||
[Analyze grammar]

avaropya tataḥ skandhācchibikāṃ vahanocitāḥ |
tasthurekāntamāśritya sarve śokasamanvitāḥ || 31 ||
[Analyze grammar]

tatastārā patiṃ dṛṣṭvā śibikātalaśāyinam |
āropyāṅke śirastasya vilalāpa suduḥkhitā || 32 ||
[Analyze grammar]

janaṃ ca paśyasīmaṃ tvaṃ kasmācchokābhipīḍitam |
prahṛṣṭamiva te vaktraṃ gatāsorapi mānada |
astārkasamavarṇaṃ ca lakṣyate jīvato yathā || 33 ||
[Analyze grammar]

eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara |
yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe || 34 ||
[Analyze grammar]

imāstāstava rājendravānaryo vallabhāḥ sadā |
pādairvikṛṣṭamadhvānamāgatāḥ kiṃ na budhyase || 35 ||
[Analyze grammar]

taveṣṭā nanu nāmaitā bhāryāścandranibhānanāḥ |
idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram || 36 ||
[Analyze grammar]

ete hi sacivā rājaṃstāraprabhṛtayastava |
puravāsijanaścāyaṃ parivāryāsate'nagha || 37 ||
[Analyze grammar]

visarjayainānpravalānyathocitamariṃdama |
tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ || 38 ||
[Analyze grammar]

evaṃ vilapatīṃ tārāṃ patiśokapariplutām |
utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ || 39 ||
[Analyze grammar]

sugrīveṇa tataḥ sārdhamaṅgadaḥ pitaraṃ rudan |
citāmāropayāmāsa śokenābhihatendriyaḥ || 40 ||
[Analyze grammar]

tato'gniṃ vidhivaddattvā so'pasavyaṃ cakāra ha |
pitaraṃ dīrghamadhvānaṃ prasthitaṃ vyākulendriyaḥ || 41 ||
[Analyze grammar]

saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ |
ājagmurudakaṃ kartuṃ nadīṃ śītajalāṃ śubhām || 42 ||
[Analyze grammar]

tataste sahitāstatra aṅgadaṃ sthāpya cāgrataḥ |
sugrīvatārāsahitāḥ siṣicurvāline jalam || 43 ||
[Analyze grammar]

sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ |
samānaśokaḥ kākutsthaḥ pretakāryāṇyakārayat || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 24

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: