Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam |
lokānāmabhave yuktaṃ sāmvartakamivānalam || 1 ||
[Analyze grammar]

vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhurmuhuḥ |
hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā || 2 ||
[Analyze grammar]

adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ |
abravīt prāñjalirvākyaṃ mukhena pariśuṣyatā || 3 ||
[Analyze grammar]

purā bhūtvā mṛdurdāntaḥ sarvabhūtahite rataḥ |
na krodhavaśamāpannaḥ prakṛtiṃ hātumarhasi || 4 ||
[Analyze grammar]

candre lakṣṇīḥ prabhā sūrye gatirvāyau bhuvi kṣamā |
etacca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ || 5 ||
[Analyze grammar]

na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ |
kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ || 6 ||
[Analyze grammar]

khuranemikṣataścāyaṃ sikto rudhirabindubhiḥ |
deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja || 7 ||
[Analyze grammar]

ekasya tu vimardo'yaṃ na dvayorvadatāṃ vara |
na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam || 8 ||
[Analyze grammar]

naikasya tu kṛte lokān vināśayitumarhasi |
yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ || 9 ||
[Analyze grammar]

sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ |
ko nu dārapraṇāśaṃ te sādhu manyeta rāghava || 10 ||
[Analyze grammar]

saritaḥ sāgarāḥ śailā devagandharvadānavāḥ |
nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ || 11 ||
[Analyze grammar]

yena rājan hṛtā sītā tamanveṣitumarhasi |
maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ || 12 ||
[Analyze grammar]

samudraṃ ca viceṣyāmaḥ parvatāṃśca vanāni ca |
guhāśca vividhā ghorā nalinīḥ pārvatīśca ha || 13 ||
[Analyze grammar]

devagandharvalokāṃśca viceṣyāmaḥ samāhitāḥ |
yāvannādhigamiṣyāmastava bhāryāpahāriṇam || 14 ||
[Analyze grammar]

na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ |
kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi || 15 ||
[Analyze grammar]

śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cennarendra |
tataḥ samutsādaya hemapuṅkhairmahendravajrapratimaiḥ śaraughaiḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 61

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: