Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ |
babandhāsiṃ mahātejā jāmbūnadamayatsarum || 1 ||
[Analyze grammar]

tatastriviṇataṃ cāpamādāyātmavibhūṣaṇam |
ābadhya ca kalāpau dvau jagāmodagravikramaḥ || 2 ||
[Analyze grammar]

taṃ vañcayāno rājendramāpatantaṃ nirīkṣya vai |
babhūvāntarhitastrāsāt punaḥ saṃdarśane'bhavat || 3 ||
[Analyze grammar]

baddhāsirdhanurādāya pradudrāva yato mṛgaḥ |
taṃ sa paśyati rūpeṇa dyotamānamivāgrataḥ || 4 ||
[Analyze grammar]

avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇirmahāvane |
ativṛttamiṣoḥ pātāl lobhayānaṃ kadā cana || 5 ||
[Analyze grammar]

śaṅkitaṃ tu samudbhrāntamutpatantamivāmbare |
daśyamānamadṛśyaṃ ca navoddeśeṣu keṣu cit || 6 ||
[Analyze grammar]

chinnābhrairiva saṃvītaṃ śāradaṃ candramaṇḍalam |
muhūrtādeva dadṛśe muhurdūrāt prakāśate || 7 ||
[Analyze grammar]

darśanādarśanenaiva so'pākarṣata rāghavam |
āsīt kruddhastu kākutstho vivaśastena mohitaḥ || 8 ||
[Analyze grammar]

athāvatasthe suśrāntaśchāyāmāśritya śādvale |
mṛgaiḥ parivṛto vanyairadūrāt pratyadṛśyata || 9 ||
[Analyze grammar]

dṛṣṭvā rāmo mahātejāstaṃ hantuṃ kṛtaniścayaḥ |
saṃdhāya sudṛḍhe cāpe vikṛṣya balavadbalī || 10 ||
[Analyze grammar]

tameva mṛgamuddiśya jvalantamiva pannagam |
mumoca jvalitaṃ dīptamastrabrahmavinirmitam || 11 ||
[Analyze grammar]

sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ |
mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ || 12 ||
[Analyze grammar]

tālamātramathotpatya nyapatat sa śarāturaḥ |
vyanadadbhairavaṃ nādaṃ dharaṇyāmalpajīvitaḥ |
mriyamāṇastu mārīco jahau tāṃ kṛtrimāṃ tanum || 13 ||
[Analyze grammar]

saṃprāptakālamājñāya cakāra ca tataḥ svaram |
sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca || 14 ||
[Analyze grammar]

tena marmaṇi nirviddhaḥ śareṇānupamena hi |
mṛgarūpaṃ tu tattyaktvā rākṣasaṃ rūpamātmanaḥ |
cakre sa sumahākāyo mārīco jīvitaṃ tyajan || 15 ||
[Analyze grammar]

tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ |
hemamālī mahādaṃṣṭro rākṣaso'bhūccharāhataḥ || 16 ||
[Analyze grammar]

taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam |
jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran || 17 ||
[Analyze grammar]

hā sīte lakṣmaṇetyevamākruśya tu mahāsvaram |
mamāra rākṣasaḥ so'yaṃ śrutvā sītā kathaṃ bhavet || 18 ||
[Analyze grammar]

lakṣmaṇaśca mahābāhuḥ kāmavasthāṃ gamiṣyati |
iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ || 19 ||
[Analyze grammar]

tatra rāmaṃ bhayaṃ tīvramāviveśa viṣādajam |
rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram || 20 ||
[Analyze grammar]

nihatya pṛṣataṃ cānyaṃ māṃsamādāya rāghavaḥ |
tvaramāṇo janasthānaṃ sasārābhimukhastadā || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 42

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: