Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ārtasvaraṃ tu taṃ bharturvijñāya sadṛśaṃ vane |
uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam || 1 ||
[Analyze grammar]

na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate |
krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam || 2 ||
[Analyze grammar]

ākrandamānaṃ tu vane bhrātaraṃ trātumarhasi |
taṃ kṣipramabhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam || 3 ||
[Analyze grammar]

rakṣasāṃ vaśamāpannaṃ siṃhānāmiva govṛṣam |
na jagāma tathoktastu bhrāturājñāya śāsanam || 4 ||
[Analyze grammar]

tamuvāca tatastatra kupitā janakātmajā |
saumitre mitrarūpeṇa bhrātustvamasi śatruvat || 5 ||
[Analyze grammar]

yastvamasyāmavasthāyāṃ bhrātaraṃ nābhipadyase |
icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte || 6 ||
[Analyze grammar]

vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te |
tena tiṣṭhasi visrabdhastamapaśyanmahādyutim || 7 ||
[Analyze grammar]

kiṃ hi saṃśayamāpanne tasminniha mayā bhavet |
kartavyamiha tiṣṭhantyā yat pradhānastvamāgataḥ || 8 ||
[Analyze grammar]

iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām |
abravīl lakṣmaṇastrastāṃ sītāṃ mṛgavadhūmiva || 9 ||
[Analyze grammar]

devi devamanuṣyeṣu gandharveṣu patatriṣu |
rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca || 10 ||
[Analyze grammar]

dānaveṣu ca ghoreṣu na sa vidyeta śobhane |
yo rāmaṃ pratiyudhyeta samare vāsavopamam || 11 ||
[Analyze grammar]

avadhyaḥ samare rāmo naivaṃ tvaṃ vaktumarhasi |
na tvāmasmin vane hātumutsahe rāghavaṃ vinā || 12 ||
[Analyze grammar]

anivāryaṃ balaṃ tasya balairbalavatāmapi |
tribhirlokaiḥ samudyuktaiḥ seśvaraiḥ sāmarairapi || 13 ||
[Analyze grammar]

hṛdayaṃ nirvṛtaṃ te'stu saṃtāpastyajyatāmayam |
āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam || 14 ||
[Analyze grammar]

na sa tasya svaro vyaktaṃ na kaścidapi daivataḥ |
gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ || 15 ||
[Analyze grammar]

nyāsabhūtāsi vaidehi nyastā mayi mahātmanā |
rāmeṇa tvaṃ varārohe na tvāṃ tyaktumihotsahe || 16 ||
[Analyze grammar]

kṛtavairāśca kalyāṇi vayametairniśācaraiḥ |
kharasya nidhane devi janasthānavadhaṃ prati || 17 ||
[Analyze grammar]

rākṣasā vidhinā vāco visṛjanti mahāvane |
hiṃsāvihārā vaidehi na cintayitumarhasi || 18 ||
[Analyze grammar]

lakṣmaṇenaivamuktā tu kruddhā saṃraktalocanā |
abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam || 19 ||
[Analyze grammar]

anārya karuṇārambha nṛśaṃsa kulapāṃsana |
ahaṃ tava priyaṃ manye tenaitāni prabhāṣase || 20 ||
[Analyze grammar]

naitaccitraṃ sapatneṣu pāpaṃ lakṣmaṇa yadbhavet |
tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu || 21 ||
[Analyze grammar]

suduṣṭastvaṃ vane rāmamekameko'nugacchasi |
mama hetoḥ praticchannaḥ prayukto bharatena vā || 22 ||
[Analyze grammar]

kathamindīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam |
upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthagjanam || 23 ||
[Analyze grammar]

samakṣaṃ tava saumitre prāṇāṃstyakṣye na saṃśayaḥ |
rāmaṃ vinā kṣaṇamapi na hi jīvāmi bhūtale || 24 ||
[Analyze grammar]

ityuktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam |
abravīl lakṣmaṇaḥ sītāṃ prāñjalirvijitendriyaḥ || 25 ||
[Analyze grammar]

uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama |
vākyamapratirūpaṃ tu na citraṃ strīṣu maithili || 26 ||
[Analyze grammar]

svabhāvastveṣa nārīṇāmeṣu lokeṣu dṛśyate |
vimuktadharmāścapalāstīkṣṇā bhedakarāḥ striyaḥ || 27 ||
[Analyze grammar]

upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ |
nyāyavādī yathā vākyamukto'haṃ paruṣaṃ tvayā || 28 ||
[Analyze grammar]

dhik tvāmadya praṇaśya tvaṃ yanmāmevaṃ viśaṅkase |
strītvādduṣṭasvabhāvena guruvākye vyavasthitam || 29 ||
[Analyze grammar]

gamiṣye yatra kākutsthaḥ svasti te'stu varānane |
rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ || 30 ||
[Analyze grammar]

nimittāni hi ghorāṇi yāni prādurbhavanti me |
api tvāṃ saha rāmeṇa paśyeyaṃ punarāgataḥ || 31 ||
[Analyze grammar]

lakṣmaṇenaivamuktā tu rudatī janakātmajā |
pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā || 32 ||
[Analyze grammar]

godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa |
ābandhiṣye'tha vā tyakṣye viṣame dehamātmanaḥ || 33 ||
[Analyze grammar]

pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam |
na tvahaṃ rāghavādanyaṃ padāpi puruṣaṃ spṛśe || 34 ||
[Analyze grammar]

iti lakṣmaṇamākruśya sītā duḥkhasamanvitā |
pāṇibhyāṃ rudatī duḥkhādudaraṃ prajaghāna ha || 35 ||
[Analyze grammar]

tāmārtarūpāṃ vimanā rudantīṃ saumitrirālokya viśālanetrām |
āśvāsayāmāsa na caiva bhartustaṃ bhrātaraṃ kiṃ ciduvāca sītā || 36 ||
[Analyze grammar]

tatastu sītāmabhivādya lakṣmaṇaḥ kṛtāñjaliḥ kiṃ cidabhipraṇamya |
avekṣamāṇo bahuśaśca maithilīṃ jagāma rāmasya samīpamātmavān || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 43

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: