Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ |
ārto'smi mama cārtasya bhavān hi paramā gatiḥ || 1 ||
[Analyze grammar]

jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama |
dūṣaṇaśca mahābāhuḥ svasā śūrpaṇakhā ca me || 2 ||
[Analyze grammar]

triśirāśca mahātejā rākṣasaḥ piśitāśanaḥ |
anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ || 3 ||
[Analyze grammar]

vasanti manniyogena adhivāsaṃ ca rākṣasaḥ |
bādhamānā mahāraṇye munīnye dharmacāriṇaḥ || 4 ||
[Analyze grammar]

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām |
śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām || 5 ||
[Analyze grammar]

te tvidānīṃ janasthāne vasamānā mahābalāḥ |
saṃgatāḥ paramāyattā rāmeṇa saha saṃyuge || 6 ||
[Analyze grammar]

tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani |
anuktvā paruṣaṃ kiṃ ciccharairvyāpāritaṃ dhanuḥ || 7 ||
[Analyze grammar]

caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām |
nihatāni śaraistīkṣṇairmānuṣeṇa padātinā || 8 ||
[Analyze grammar]

kharaśca nihataḥ saṃkhye dūṣaṇaśca nipātitaḥ |
hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ || 9 ||
[Analyze grammar]

pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ |
sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ || 10 ||
[Analyze grammar]

aśīlaḥ karkaśastīkṣṇo mūrkho lubdho'jitendriyaḥ |
tyaktadharmastvadharmātmā bhūtānāmahite rataḥ || 11 ||
[Analyze grammar]

yena vairaṃ vināraṇye sattvamāśritya kevalam |
karṇanāsāpahāreṇa bhaginī me virūpitā || 12 ||
[Analyze grammar]

tasya bhāryāṃ janasthānāt sītāṃ surasutopamām |
ānayiṣyāmi vikramya sahāyastatra me bhava || 13 ||
[Analyze grammar]

tvayā hyahaṃ sahāyena pārśvasthena mahābala |
bhrātṛbhiśca surānyuddhe samagrānnābhicintaye || 14 ||
[Analyze grammar]

tat sahāyo bhava tvaṃ me samartho hyasi rākṣasa |
vīrye yuddhe ca darpe ca na hyasti sadṛśastava || 15 ||
[Analyze grammar]

etadarthamahaṃ prāptastvatsamīpaṃ niśācara |
śṛṇu tat karma sāhāyye yat kāryaṃ vacanānmama || 16 ||
[Analyze grammar]

sauvarṇastvaṃ mṛgo bhūtvā citro rajatabindubhiḥ |
āśrame tasya rāmasya sītāyāḥ pramukhe cara || 17 ||
[Analyze grammar]

tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam |
gṛhyatāmiti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati || 18 ||
[Analyze grammar]

tatastayorapāye tu śūnye sītāṃ yathāsukham |
nirābādho hariṣyāmi rāhuścandraprabhāmiva || 19 ||
[Analyze grammar]

tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite |
visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā || 20 ||
[Analyze grammar]

tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ |
śuṣkaṃ samabhavadvaktraṃ paritrasto babhūva ca || 21 ||
[Analyze grammar]

sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ |
kṛtāñjalistattvamuvāca vākyaṃ hitaṃ ca tasmai hitamātmanaśca || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 34

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: