Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tacchrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ |
pratyuvāca mahāprājño mārīco rākṣaseśvaram || 1 ||
[Analyze grammar]

sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ |
apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ || 2 ||
[Analyze grammar]

na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam |
ayuktacāraścapalo mahendravaruṇopamam || 3 ||
[Analyze grammar]

api svasti bhavettāta sarveṣāṃ bhuvi rakṣasām |
api rāmo na saṃkruddhaḥ kuryāl lokamarākṣasaṃ || 4 ||
[Analyze grammar]

api te jīvitāntāya notpannā janakātmajā |
api sītā nimittaṃ ca na bhavedvyasanaṃ mahat || 5 ||
[Analyze grammar]

api tvāmīśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam |
na vinaśyet purī laṅkā tvayā saha sarākṣasā || 6 ||
[Analyze grammar]

tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ |
ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ || 7 ||
[Analyze grammar]

na ca pitrā parityakto nāmaryādaḥ kathaṃ cana |
na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ || 8 ||
[Analyze grammar]

na ca dharmaguṇairhīnaiḥ kausalyānandavardhanaḥ |
na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ || 9 ||
[Analyze grammar]

vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam |
kariṣyāmīti dharmātmā tataḥ pravrajito vanam || 10 ||
[Analyze grammar]

kaikeyyāḥ priyakāmārthaṃ piturdaśarathasya ca |
hitvā rājyaṃ ca bhogāṃśca praviṣṭo daṇḍakāvanam || 11 ||
[Analyze grammar]

na rāmaḥ karkaśastāta nāvidvānnājitendriyaḥ |
anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktumarhasi || 12 ||
[Analyze grammar]

rāmo vigrahavāndharmaḥ sādhuḥ satyaparākramaḥ |
rājā sarvasya lokasya devānāmiva vāsavaḥ || 13 ||
[Analyze grammar]

kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā |
icchasi prasabhaṃ hartuṃ prabhāmiva vivasvataḥ || 14 ||
[Analyze grammar]

śarārciṣamanādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe |
rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvamarhasi || 15 ||
[Analyze grammar]

dhanurvyāditadīptāsyaṃ śarārciṣamamarṣaṇam |
cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam || 16 ||
[Analyze grammar]

rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭamātmanaḥ |
nātyāsādayituṃ tāta rāmāntakamihārhasi || 17 ||
[Analyze grammar]

aprameyaṃ hi tattejo yasya sā janakātmajā |
na tvaṃ samarthastāṃ hartuṃ rāmacāpāśrayāṃ vane || 18 ||
[Analyze grammar]

prāṇebhyo'pi priyatarā bhāryā nityamanuvratā |
dīptasyeva hutāśasya śikhā sītā sumadhyamā || 19 ||
[Analyze grammar]

kimudyamaṃ vyarthamimaṃ kṛtvā te rākṣasādhipa |
dṛṣṭaścettvaṃ raṇe tena tadantaṃ tava jīvitam |
jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham || 20 ||
[Analyze grammar]

sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ |
mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayamātmanaḥ || 21 ||
[Analyze grammar]

doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam |
ātmanaśca balaṃ jñātvā rāghavasya ca tattvataḥ |
hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartumarhasi || 22 ||
[Analyze grammar]

ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā |
idaṃ hi bhūyaḥ śṛṇu vākyamuttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 35

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: