Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śūrpaṇakhā vākyaṃ tacchrutvā romaharṣaṇam |
sacivānabhyanujñāya kāryaṃ buddhvā jagāma ha || 1 ||
[Analyze grammar]

tat kāryamanugamyātha yathāvadupalabhya ca |
doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam || 2 ||
[Analyze grammar]

iti kartavyamityeva kṛtvā niścayamātmanaḥ |
sthirabuddhistato ramyāṃ yānaśālāṃ jagāma ha || 3 ||
[Analyze grammar]

yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ |
sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatāmiti || 4 ||
[Analyze grammar]

evamuktaḥ kṣaṇenaiva sārathirlaghuvikramaḥ |
rathaṃ saṃyojayāmāsa tasyābhimatamuttamam || 5 ||
[Analyze grammar]

kāñcanaṃ rathamāsthāya kāmagaṃ ratnabhūṣitam |
piśācavadanairyuktaṃ kharaiḥ kanakabhūṣaṇaiḥ || 6 ||
[Analyze grammar]

meghapratimanādena sa tena dhanadānujaḥ |
rākṣasādhipatiḥ śrīmānyayau nadanadīpatim || 7 ||
[Analyze grammar]

sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ |
snigdhavaidūryasaṃkāśastaptakāñcanabhūṣaṇaḥ || 8 ||
[Analyze grammar]

daśāsyo viṃśatibhujo darśanīya paricchadaḥ |
tridaśārirmunīndraghno daśaśīrṣa ivādrirāṭ || 9 ||
[Analyze grammar]

kāmagaṃ rathamāsthāya śuśubhe rākṣasādhipaḥ |
vidyunmaṇḍalavānmeghaḥ sabalāka ivāmbare || 10 ||
[Analyze grammar]

saśailaṃ sāgarānūpaṃ vīryavānavalokayan |
nānāpuṣpaphalairvṛkṣairanukīrṇaṃ sahasraśaḥ || 11 ||
[Analyze grammar]

śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ |
viśālairāśramapadairvedimadbhiḥ samāvṛtam || 12 ||
[Analyze grammar]

kadalyāḍhakisaṃbādhaṃ nālikeropaśobhitam |
sālaistālaistamālaiśca tarubhiśca supuṣpitaiḥ || 13 ||
[Analyze grammar]

atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ |
nāgaiḥ suparṇairgandharvaiḥ kiṃnaraiśca sahasraśaḥ || 14 ||
[Analyze grammar]

jitakāmaiśca siddhaiśca cāmaṇaiścopaśobhitam |
ājairvaikhānasairmāṣairvālakhilyairmarīcipaiḥ || 15 ||
[Analyze grammar]

divyābharaṇamālyābhirdivyarūpābhirāvṛtam |
krīḍā ratividhijñābhirapsarobhiḥ sahasraśaḥ || 16 ||
[Analyze grammar]

sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam |
devadānavasaṃghaiśca caritaṃ tvamṛtāśibhiḥ || 17 ||
[Analyze grammar]

haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam |
vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā || 18 ||
[Analyze grammar]

pāṇḍurāṇi viśālāni divyamālyayutāni ca |
tūryagītābhijuṣṭāni vimānāni samantataḥ || 19 ||
[Analyze grammar]

tapasā jitalokānāṃ kāmagānyabhisaṃpatan |
gandharvāpsarasaścaiva dadarśa dhanadānujaḥ || 20 ||
[Analyze grammar]

niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ |
vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca || 21 ||
[Analyze grammar]

agarūṇāṃ ca mukhyānāṃ vanānyupavanāni ca |
takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām || 22 ||
[Analyze grammar]

puṣpāṇi ca tamālasya gulmāni maricasya ca |
muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ || 23 ||
[Analyze grammar]

śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā |
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ || 24 ||
[Analyze grammar]

prasravāṇi manojñāni prasannāni hradāni ca |
dhanadhānyopapannāni strīratnairāvṛtāni ca || 25 ||
[Analyze grammar]

hastyaśvarathagāḍhāni nagarāṇyavalokayan |
taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam || 26 ||
[Analyze grammar]

anūpaṃ sindhurājasya dadarśa tridivopamam |
tatrāpaśyat sa meghābhaṃ nyagrodhamṛṣibhirvṛtam || 27 ||
[Analyze grammar]

samantād yasya tāḥ śākhāḥ śatayojanamāyatāḥ |
yasya hastinamādāya mahākāyaṃ ca kaccapam |
bhakṣārthaṃ garuḍaḥ śākhāmājagāma mahābalaḥ || 28 ||
[Analyze grammar]

tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ |
suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ || 29 ||
[Analyze grammar]

tatra vaikhānasā māṣā vālakhilyā marīcipāḥ |
ajā babhūvurdhūmrāśca saṃgatāḥ paramarṣayaḥ || 30 ||
[Analyze grammar]

teṣāṃ dayārthaṃ garuḍastāṃ śākhāṃ śatayojanām |
jagāmādāya vegena tau cobhau gajakacchapau || 31 ||
[Analyze grammar]

ekapādena dharmātmā bhakṣayitvā tadāmiṣam |
niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ |
praharṣamatulaṃ lebhe mokṣayitvā mahāmunīn || 32 ||
[Analyze grammar]

sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ |
amṛtānayanārthaṃ vai cakāra matimānmatim || 33 ||
[Analyze grammar]

ayojālāni nirmathya bhittvā ratnagṛhaṃ varam |
mahendrabhavanādguptamājahārāmṛtaṃ tataḥ || 34 ||
[Analyze grammar]

taṃ maharṣigaṇairjuṣṭaṃ suparṇakṛtalakṣaṇam |
nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ || 35 ||
[Analyze grammar]

taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ |
dadarśāśramamekānte puṇye ramye vanāntare || 36 ||
[Analyze grammar]

tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam |
dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ || 37 ||
[Analyze grammar]

sa rāvaṇaḥ samāgamya vidhivattena rakṣasā |
tataḥ paścādidaṃ vākyamabravīdvākyakovidaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 33

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: